________________
18 एवं विहोवि णिचं, वक्खाणिजत्तिभावत्थो ॥१॥ जावइआ य सुणंती, सवेवि अ ते तओ उ उवउत्ता । पडिलेहि-1||
ऊण पोत्ति, जुगवं वंदंति भावेणं ॥२॥" 'मात्रक' समाधिः कृतिकर्मद्वार एव च विशेषाभिधानं अदुष्टमित्यर्थः। कृतव्याख्यानोत्थानानुत्थानाभ्यां पलिमन्थात्मविराधनादयश्च दोषा भाव्या इति द्वारं। अथ कायोत्सर्गद्वारमाह"सवे काउस्सग्गं, करेंति सवे पुणोवि वंदंति । णासण्ण णाइदूरे, गुरुवयणपडिच्छग सुणंति ॥१॥” सर्वे श्रोतारो
विघ्नोपशान्त्यर्थमनुयोगप्रारम्भनिमित्तं कायोत्सर्ग कुर्वन्ति, तं चोत्सार्य सर्वे पुनरपि वन्दन्ते, ततो नात्यासन्नदूर-18 । स्थाः शृण्वन्तीतिभावः । श्रवणविधिर्यथा-"णिहाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं,IKI
उवउत्तेहिं सुणेअवं ॥१॥ अभिकंखंतेहिं सुहासिआई वयणाई अत्थसाराई । विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहिं ॥२॥"'हरिसागएहिति संजातहरित्यर्थः, अन्येषां च संवेगकारणादिना हर्ष जनयद्भिः, एवं शृण्वद्भिस्तैर्गुरोरतीव परितोषो भवतीति। ततः किमित्याह-"गुरुपरिओसगएणं, गुरुभत्तीए तहेव विणएणं । इच्छि असुत्तत्थाणं, खिप्पं पारं तमुवयंति ॥१॥" ततः “वक्खाणसमत्तीए, जोगं काऊण काइआणं च । वन्दन्ति तओ जेठें, अन्ने पुत्वं चिअभणंति॥२॥” ज्येष्ठश्चात्र लघुरपिव्याख्यातैव । यतः-"जइविअ वयमाइएहि लहुओसुत्तत्थधारणापडुओविक्खाणलद्धिमंतो, सो चिअइह घेप्पई जेहो॥१॥" आशातनादोषं परिजिहीर्षयन्नाह-"आसायणावि णेवं, पडुच्च जिणवयणभासणं जम्हा। वंदणयं राइणिए तेण गुणेणंपिसा चेव ॥१॥ तेन गुणेन' व्याख्यानलक्षणेनेति ज्ञानोपसंपद्विधिरुक्तः। दर्शनोपसंपद्विधिरप्यनेन तुल्ययोगक्षेमत्वादुक्त एव । तथा च दर्शनप्रभावनीयसंमत्या
For Private Personal Use Only
W
an Education
ww.jainelibrary.org