________________
धर्मसंग्रहे अधिकारः
३
॥११३॥
ऽणुन्नाओ तेण संपज्जे ॥ २ ॥” इति, तत्राप्यपरिणतपरिवारमपरिवारं च नानुज्ञापयेद्गुरुं शिष्यः, न चान्योऽपि तं धारयेत्, संदिष्टः संदिष्टस्य समीप उपसम्पद्यते, तत्र मिथः परीक्षा भवति - साधूनाममार्गप्रवृत्तौ नोदनं | करोत्यागन्तुकः मिथ्यादुष्कृतदाने त्रयाणां वाराणामुपरि च गुरुकथने तत्संमतौ शीतलतया त्यागः, असंमतौ निवासः, गुरोरपि तं प्रति परुषाधिककथनं जीतं, उपयोगतः प्रतिपन्ने शुद्धौ, [अथ निवेदनं गुरोः श्रुतसम्बन्धादे| रेतावन्तं कालमर्थ इति । आभाव्यानुपालना च कार्या शिष्येण, नालबद्धवल्लीव्यतिरिक्तं देयं, गुरुणापि परिपालनीयं, एवं हि स्वस्यास्वामित्वं निःसंगतेत्यर्थः । गुरोश्च पूजा इतरापेक्षयाऽनालबद्धनिवेदनेन । अनेन कल्पेन | शुभाशयोपपत्तेः परिणमति श्रुते व्यर्थमित्याभाव्यदानं शिष्येण कर्त्तव्यं, गुरुणापि तदनुग्रहधिया ग्रहणं, न लोभादिति] द्विविधा चारित्रार्थाय, यथा- "वेयावच्चे खमणे काले आवकहाइ अ" चारित्रोपसंत् वैयावृत्त्यविषया क्षपणविषया च । इयं कालतो यावत्कथिका चकारादित्वरा च भवति, अयमर्थः - चारित्रार्थमाचार्याय कश्चिद्वैयावृत्त्यकरत्वं प्रतिपद्यते, स च कालत इत्वरो यावत्कथिकश्च क्षपकोऽप्युपसम्पद्यते द्विधा च भवतीति । अथ ज्ञानोपसंपद्विधिर्यथा- “मज्जण निसिज्जअक्खे, किइकम्मुस्सग्ग वंदणं जेट्टे । भासतो होइ जिट्ठो, नउ परियाएण तो वंदे ॥ १ ॥ एतद्व्याचिख्यासयैवेदमाह-"ठाणं पमज्जिकणं, दोन्नि निसिज्जा य हुंति कायद्वा । एगा गुरुणो भणिया, वितिआ पुण हुंति अक्खाणं ॥ २ ॥" "अक्खाणं'ति समवसरणस्य, न चाकृतसमवसरणेन व्याख्या | कार्येत्युत्सर्गः । व्याख्यातं द्वारत्रयं, कृतिकर्मव्याचिख्यासयाह - "दो चेव मत्तगाई, खेले काइअ सदोसगस्मुचिए ।
Jain Education International
For Private & Personal Use Only
दशधा सामाचारी
॥११३॥
www.jainelibrary.org