SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ eceneceseesesesesesesecene कीप्रयोगकाले आवश्यिकीप्रयोगोऽपि नापादनीयः, तदानीमावश्यिकीक्रियाव्यापारस्योत्तरकालव्यापारपरित्यागाभिप्रायेणैव तत्प्रयोगादन्यतस्तदनिर्वाहादिति ५, आपृच्छादिविषया उक्ता एव ९, उपसंपच द्विधा, गृहस्थसाधूपसंपद्भेदात्, तत्रास्तां तावद्गृहस्थोपसंपत् साधूपसंपत्प्रतिपाद्यते, सा च त्रिविधा, ज्ञानादिभेदादाह च-"उवसंपया य तिविहा णाणे तह दंसणे चरित्ते अ । दसणणाणे तिविहा, दुविहा य चरित्तअट्ठाए ॥१॥" ज्ञाने ज्ञानविषया इत्यादिरर्थः, तत्र-दर्शनज्ञानयोस्त्रिविधा, यथा-"वत्तणा संधणा चेव, गहणा सुत्तत्थतदुभया । वेयावच्चे खमणे, काले आवकहाइ अ॥२॥ वर्त्तना सन्धना चैव ग्रहणमित्येतत्रितयं, 'सुत्तत्थतदुभय'त्ति सूत्रार्थोभयविषयमवगन्तव्यमित्येतदर्थमुपसंपद्यते । तत्र 'वर्त्तना' प्राग्गृहीतस्यैवास्थिरस्य सूत्रादेर्गुणनमिति, 'सन्धना' तु तस्यैव प्रदेशान्तरविस्मृतस्य मेलना योजना इत्यर्थः 'ग्रहणं' पुनस्तस्यैव तत्प्रथमतया आदानमिति । एतत्रितयं सूत्रार्थीभयविषयं द्रष्टव्यं, एवं ज्ञाने नव भेदाः, दर्शने-दर्शनप्रभावनीयशास्त्रविषया एत एव द्रष्टव्याः, अत्र संदिष्टो गुरुणा संदिष्टस्याचार्यस्य यथाऽमुकस्योपसंपदं प्रयच्छेत्येवमादिचतुर्भङ्गी, तत्राद्य उक्तः, संदिष्टोऽसंदिष्टस्यान्यस्याचार्यस्येति द्वितीयः, असंदिष्टः संदिष्टस्य न तावदिदानी गन्तव्यं अमुकस्येति तृतीयः, असंदिष्टोऽसंदिष्टस्य न तावदिदानीं न चामुकस्येति चतुर्थः, अत्र पुनराद्यः शुद्धः, शेषास्त्वशुद्धा इति । यतः खगुरुसकाशे गृहीतसूत्रार्थस्तत्प्रथमतया तदधिकग्रहणसमर्थः प्राज्ञोऽनुज्ञातो गुरुणोपसम्पद्यतेऽभिप्रेतसमीप इत्युपसम्पदः कल्पः, तदुक्तं पञ्चवस्तुके-"उवसंपयाय कप्पो, सुगुरुसगासे गहीअसुत्तत्थो । तदहिगगहणसमत्थो टोऽसंदिष्टखाचार्यस्येति द्वितीय यथाऽमुकस्योपस ISRO Jain Education Interol For Private Personel Use Only Orw.ainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy