________________
धर्मसंग्रहे अधिकारः
शिकं २। तथा आधार्मिकावयवसम्मिश्रं शुद्धमपि यत्तत्पूतिकर्म, अशुचिद्रव्यमिवाशुचिद्रव्यसम्मिश्र, तेन || गवेषणा
आधार्मिकाद्यवयवलेशेनापि संमिश्राः स्थालीचझुककरोटिकादयोऽपि हेयाः ३ । तथा मिश्रेण-खनिमित्तसा- | ग्रहणैष| ध्वादिनिमित्तरूपेण जातं पाकादि मिश्रजातं, स्वार्थ साध्वाद्यर्थ चादित एव निष्पादितमित्यर्थः, तच्च यावद- णाग्रासैपर्थिकमिदं १ पाखण्डिमिनं २ साधुमिश्रं चेति ३ त्रिधा, श्रमणानां पाखण्डिष्वन्तर्भावविवक्षणात् श्रमणमिदं | णादोषाः पृथक नोक्तं ४। तथा स्थाप्यते-साधुनिमित्तं कियन्तं कालं निधीयते इति स्थापना, यद्वा स्थापनं-साधुभ्यो दयेमिदमिति बुद्ध्या देयवस्तुनः कियत्कालं व्यवस्थापनं स्थापना, तद्योगाद्देयमपि स्थापना, सा च स्वस्थाने परस्थाने चेति द्विविधा, तत्र भक्तस्य स्वस्थानं चुल्यादि, परस्थानं छब्बकादि, एकैकापि द्विधा-अनन्तरा परम्परा चेति, तत्राद्या घृतादिसम्बन्धिनी पर्यायान्तरासम्भवात् , इयं चोत्कर्षतो देशोनपूर्वकोटिं यावद्भवतीति चिराख्यापि, द्रव्यस्थितिं यावदवस्थानात्, परम्परा च क्षीरदधिम्रक्षणादीनां, विकारसम्भवात्तेषां, क्षीरस्य तद्दिने त्वायैव, तथा गृहत्रयात् परतो साधुनिमित्तं हस्तगतापि भिक्षा स्थापनैव, पङ्किस्थितगृहत्रयमध्ये तु एकस्मिन् विहरतो द्वयोस्तु द्वितीयसाधोरुपयोगसंभवादित्वरी, इयं कल्प्या ५ तथा कालान्तरभाविनो विवाहादेरिदानी संनि-IS हिताः साधवः सन्ति तेषामप्युपयोगो भवत्विति बुद्ध्या इदानीमेव करणं समयपरिभाषया प्राभृतिका, सन्नि-19 कृष्टस्य विवाहादेः कालान्तरे साधुसमागमं संचिन्त्योत्कर्षणं वा, इयं च बादरा, सूक्ष्मा तु कर्त्तनादिव्यग्रा काचित् मण्डकादिप्रार्थनया रुदन्तं बालं आश्वासयति यदुत मा रौदीः, समीपगृहागतो मुनिरस्मद्गृहे आयास्यति
॥ ३९॥
Jain Education International
For Private & Personel Use Only
www.jainelibrary.org