SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे | पवावेइ लोभदोसेणं । चरणढिओ तवस्सी लोवेइ तमेव उ चरित्तं ॥१॥ पव्वाविओ सित्ति अ, मुंडावे महणा अधिकारः अणायरणजोग्गो । जो तं मुंडावेई, दोसा अणिवारिआ पुरिमा ॥२॥ मुंडाविओ सिअत्ति अ, सिक्खावेडं शिक्षा अणायरणजोग्गो। अहवा सिक्खावेंते, पुरिमा अणिवारिआ दोसा ॥ ३ ॥ सिक्खाविओ सिअत्ति अ, उट्ठावे अणायरणजोग्गो। अहवा उवट्ठविंति, पुरिमपयणिवारिआ दोसा ॥४॥ उट्ठाविओ सिअत्ति अ. संभुजेतुं ॥१८॥ अणायरणजोग्गो। अहवा संभुंजते, पुरिमपयणिवारिआ दोसा ॥५॥ संमँजिओ सिअत्ति अ, संवासेउं अणायरणजोग्गो । अहवा संवासंते, दोसा अनिवारिआ पुरिमा॥६॥ एमाई पडिसिद्धं, सव्वं चिअ जिणवरेहजोगस्स । पच्छा विनायस्सवि, गुणठाणं विजणाएणं ॥८॥” एतदर्थोऽयम्-एवमादि प्रतिषिद्धं सर्वमेतजिनवरैरयोग्यस्य शिष्यस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया गुणस्थानं-संवासानुयोगदानादि, वैद्यज्ञातेन, स हि यो(द)-15 वासाध्यं दोषं जानाति तदैव क्रियातो विरमतीति सिद्धं अयोग्यस्य सूत्रं ददतोऽधर्म एवेति । एवमुपधानाशुद्ध अकालपासमपि च ददतः प्रतीच्छतश्चाप्यधर्म एवेति ज्ञेयमिति ग्रहणाशिक्षाविधिः ॥८८॥ अथासेवनाशिक्षा विधेयतया प्रतिपादयन्नाहऔधिकी दशधाख्या च, तथा पदविभागयुक्। सामाचारी विधेत्युक्ता, तस्याः सम्यक् प्रपालनम् ॥८९॥ 'इति' अमुना वाच्यमानप्रकारेण 'सामाचारी' 'त्रिधा' त्रिभिर्भेदैः 'प्रज्ञप्ता' उक्ता प्ररूपिता, जिनैरिति । HainEducation ints For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy