________________
धर्मसंग्रहे | पवावेइ लोभदोसेणं । चरणढिओ तवस्सी लोवेइ तमेव उ चरित्तं ॥१॥ पव्वाविओ सित्ति अ, मुंडावे
महणा अधिकारः अणायरणजोग्गो । जो तं मुंडावेई, दोसा अणिवारिआ पुरिमा ॥२॥ मुंडाविओ सिअत्ति अ, सिक्खावेडं शिक्षा
अणायरणजोग्गो। अहवा सिक्खावेंते, पुरिमा अणिवारिआ दोसा ॥ ३ ॥ सिक्खाविओ सिअत्ति अ, उट्ठावे
अणायरणजोग्गो। अहवा उवट्ठविंति, पुरिमपयणिवारिआ दोसा ॥४॥ उट्ठाविओ सिअत्ति अ. संभुजेतुं ॥१८॥
अणायरणजोग्गो। अहवा संभुंजते, पुरिमपयणिवारिआ दोसा ॥५॥ संमँजिओ सिअत्ति अ, संवासेउं अणायरणजोग्गो । अहवा संवासंते, दोसा अनिवारिआ पुरिमा॥६॥ एमाई पडिसिद्धं, सव्वं चिअ जिणवरेहजोगस्स । पच्छा विनायस्सवि, गुणठाणं विजणाएणं ॥८॥” एतदर्थोऽयम्-एवमादि प्रतिषिद्धं सर्वमेतजिनवरैरयोग्यस्य शिष्यस्य, पश्चाद्विज्ञातस्याप्ययोग्यतया गुणस्थानं-संवासानुयोगदानादि, वैद्यज्ञातेन, स हि यो(द)-15 वासाध्यं दोषं जानाति तदैव क्रियातो विरमतीति सिद्धं अयोग्यस्य सूत्रं ददतोऽधर्म एवेति । एवमुपधानाशुद्ध अकालपासमपि च ददतः प्रतीच्छतश्चाप्यधर्म एवेति ज्ञेयमिति ग्रहणाशिक्षाविधिः ॥८८॥ अथासेवनाशिक्षा विधेयतया प्रतिपादयन्नाहऔधिकी दशधाख्या च, तथा पदविभागयुक्। सामाचारी विधेत्युक्ता, तस्याः सम्यक् प्रपालनम् ॥८९॥ 'इति' अमुना वाच्यमानप्रकारेण 'सामाचारी' 'त्रिधा' त्रिभिर्भेदैः 'प्रज्ञप्ता' उक्ता प्ररूपिता, जिनैरिति ।
HainEducation ints
For Private
Personel Use Only