SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ अझयणा पंच णायचा ॥ बउठसवासस्स्स अ एकुत्तरवतिषण । संपुण्ण य इमाओ । खुड्डिअविमाणमाई, अज्झयणा पंच णायव्वा ॥३॥ बारसवासस्स तहा, अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा, उट्ठाणसुआइआ चउरो॥४॥ चउदसवासस्स तहा आसीविसभावणं जिणा | बिंति । पण्णरसवासगस्स य दिट्ठीविसभावणं तह य ॥५॥ सोलसवासाईसु अ एकुत्तरवडिएसु जहसंखं । |2||चारणभावणमहसुविणभावणातेअगनिसग्गा ॥६॥ एगूणवासगस्स उ, दिट्ठीवाओ दुवालसममंगं । संपुण्ण-18| वीसवरिसो, अणुवाई सव्वसुत्तस्स ॥७॥” इति । आवश्यकादेस्तु योगोद्बहनोत्तरकाल एव इत्यवसेयम् । अत्र च प्रव्रज्यायोग्यस्य सूत्रदानयोग्यतासिद्धनिर्विवादत्वेऽपि योग्यायेति पुनग्रहणं योग्यतायाः प्राधान्यदर्शISनार्थम्, ओधेन गुणाधिकतरस्य वा प्रव्रजितस्य देयमिति ख्यापनार्थ, प्रव्रज्याकाले छलितेन गुरुणा पश्चादपि सं-12 |वासेन प्रबजितस्यायोग्यत्वे ज्ञाते सूत्रमर्थश्च न देय इति ज्ञापनार्थ वा तदिति स्थितम् । यतः पञ्चवस्तुके-"सु-15 त्तस्स हुंति जोग्गा, जे पवजाए णवरमिह गहणं । पाहण्णदंसणत्थं, गुणाहिगयरस्स वा देयं ॥१॥छलिएण वा पवनाकाले पच्छावि जाणिउमजोग्गं । तस्सवि न होइ देयं, सुत्ताइ इमं च सूचेह ॥२॥” इदं योग्यताग्रहणं सूचयतीत्यर्थः। एतदेवाह-"पव्वाविअस्सवि तहा, इत्थ मुंडावणाइवि णिसिद्धं । जिणमयपडिकुवस्स, (उ)पुवायरिआ तहा चाह ॥१॥" अयोग्यस्य हि प्रव्राजने प्रवाजितस्य वा मुण्डने मुण्डितस्य वा तथा शिक्षणे शिक्षितस्य वा तथोपस्थाने उपस्थापितस्य वा तथा सम्भोजने सम्भोजितस्य वा तथा खसमीपे संवासने गुरोश्चरणस्थितस्यापि स्वकीयचारित्रघातकत्वं सूत्रे प्रसिद्धमेव । तथा चोक्तं पञ्चवस्तुके-"जिणवयणे पडिकुटुं, जो Jain Education Inte For Private Personel Use Only W w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy