SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ शिक्षा धर्मसंग्रहे णारे अणाइअं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितिवएज्जा, तंजहा-"अणिदाणयाए, दिद्विसंपन्नयाए, ग्रहणाअधिकारःजोगवाहित्ताए” इति स्थानाङ्गतृतीयस्थाने । तथा “दसहिं ठाणेहिं जीवा आगमेसिभ६गत्ताए कम्मं पकरेंति, तंजहा-अणिदाणयाए, दिट्ठीसंपन्नयाए, जोगवाहित्ताए, खंतिखमणयाए, जिइंदिअत्ताए, अमाइल्लयाए, अ-10 पासत्थयाए, सुसामन्नत्ताए, पवयणवच्छल्लयाए, पवयणउम्भावणयाएं" इति स्थानाङ्गदशमस्थाने । तथा-णी१७॥ यावित्ती अचवले, अमाई अकुऊहले । विणीअविणए दंते, जोगवं उवहाणवं ॥१॥” इति चतुस्त्रिंशोत्तराध्य-18 यने, तथा “पयणुकोहमाणे अ, मायालोभपयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥१॥” इत्येकादशोत्तराध्ययने तथा 'अणिस्सिओवहाणे'त्ति समवायाने द्वात्रिंशद्योगसंग्रहाधिकारे तथा 'नाणं पंचविहं पन्नत्तं, तंजहा-आभिणियोहिअनाणं जाव केवलनाणं, तत्थ चत्तारि नाणाई ठप्पाई ठवणिज्जाई णो उद्दिस्संति णो समुहिस्संति णो अणुण्णविजंति, सुअनाणस्स उद्देसो १ समुद्देसो २ अणुण्णा ३ अणुओगो४ पवत्तई" इत्याद्यनुयोगद्वारे । उद्देशादिकरणं च योगस्यैवेतिकर्तव्यता, एवं कालग्रहणादिविधिरप्युत्तराध्ययनादिगतो द्रष्टव्यः । उपधानं च यद्यस्मिन्ननादौ भणितं तत्तद्विधिश्च योगविधिप्रतिपादकग्रन्थतो ज्ञेयः। कालक्रमश्च आचाराङ्गादेस्त्रिवर्षादिपर्यायः सूत्रोक्तस्तदुल्लङ्घनेन ददतस्तु आज्ञाभङ्गादयो दोषा एव । स च कालो यथा-"तिवरिसपरिआगस्स उ आयारपकप्पणाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगंति ॥१॥ दसकप्पव्ववहारा, संवच्छरप|णगदिक्खिअस्सेव । ठाणं समवाओत्ति अ, अंगेए अट्ठवासस्स ॥२॥ दसवासस्स विवाहा, एक्कारसवासयस्स Jan Education inte For Private Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy