________________
शिक्षा
धर्मसंग्रहे णारे अणाइअं अणवदग्गं दीहमद्धं चाउरंतसंसारकंतारं वितिवएज्जा, तंजहा-"अणिदाणयाए, दिद्विसंपन्नयाए,
ग्रहणाअधिकारःजोगवाहित्ताए” इति स्थानाङ्गतृतीयस्थाने । तथा “दसहिं ठाणेहिं जीवा आगमेसिभ६गत्ताए कम्मं पकरेंति,
तंजहा-अणिदाणयाए, दिट्ठीसंपन्नयाए, जोगवाहित्ताए, खंतिखमणयाए, जिइंदिअत्ताए, अमाइल्लयाए, अ-10
पासत्थयाए, सुसामन्नत्ताए, पवयणवच्छल्लयाए, पवयणउम्भावणयाएं" इति स्थानाङ्गदशमस्थाने । तथा-णी१७॥
यावित्ती अचवले, अमाई अकुऊहले । विणीअविणए दंते, जोगवं उवहाणवं ॥१॥” इति चतुस्त्रिंशोत्तराध्य-18 यने, तथा “पयणुकोहमाणे अ, मायालोभपयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥१॥” इत्येकादशोत्तराध्ययने तथा 'अणिस्सिओवहाणे'त्ति समवायाने द्वात्रिंशद्योगसंग्रहाधिकारे तथा 'नाणं पंचविहं पन्नत्तं, तंजहा-आभिणियोहिअनाणं जाव केवलनाणं, तत्थ चत्तारि नाणाई ठप्पाई ठवणिज्जाई णो उद्दिस्संति णो समुहिस्संति णो अणुण्णविजंति, सुअनाणस्स उद्देसो १ समुद्देसो २ अणुण्णा ३ अणुओगो४ पवत्तई" इत्याद्यनुयोगद्वारे । उद्देशादिकरणं च योगस्यैवेतिकर्तव्यता, एवं कालग्रहणादिविधिरप्युत्तराध्ययनादिगतो द्रष्टव्यः । उपधानं च यद्यस्मिन्ननादौ भणितं तत्तद्विधिश्च योगविधिप्रतिपादकग्रन्थतो ज्ञेयः। कालक्रमश्च आचाराङ्गादेस्त्रिवर्षादिपर्यायः सूत्रोक्तस्तदुल्लङ्घनेन ददतस्तु आज्ञाभङ्गादयो दोषा एव । स च कालो यथा-"तिवरिसपरिआगस्स उ आयारपकप्पणाममज्झयणं । चउवरिसस्स य सम्मं, सूअगडं नाम अंगंति ॥१॥ दसकप्पव्ववहारा, संवच्छरप|णगदिक्खिअस्सेव । ठाणं समवाओत्ति अ, अंगेए अट्ठवासस्स ॥२॥ दसवासस्स विवाहा, एक्कारसवासयस्स
Jan Education inte
For Private Personel Use Only
www.jainelibrary.org