SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ भावगुरूणां नामादीनि त्रीण्यपि पापहराणि, शुद्धभावगुरुनामादीनां शुद्धभावगुरूपस्थापनाद्वारा शुद्धभावगुरुसम्बन्धित्वेन ज्ञातानां तेषां स्वातन्त्र्येणैव वा शुद्धभावजनकत्वात् , “महाफलं खलु तहारूवाणं थेराणं भगवं-12 ताणं णामगोत्तस्सवि सवणयाए" इत्याद्यागमात्, अशुद्धभावगुरोश्च नामादीनि त्रीण्यपि पापकराणि, अशुद्धभावजनकत्वात् तेषां, अत एवेदं महानिशीथे प्रसिद्धं “तीआणागयकाले केई होहिंति गोअमा! सूरी । जेसिं णामग्गहणे हुज्जा णिअमेण पच्छित्तं ॥१॥” इति, तस्माद्भावगुरुकुलवास एव मुख्यो यतिधर्म इत्यलं विस्तरेण ॥1 ॥८७॥ अत्र च गुर्वन्तेवासितायाः शिक्षा प्रयोजनमुक्तम्, अथ तां द्विविधामपि प्रतिपिपादयिषुः प्रथमंग्रहणा1 शिक्षा सूत्रदानविधिमुखेन प्रतिपादयन्नाह विशुद्धमुपधानेन, प्राप्त कालक्रमेण च । योग्याय गुरुणा सूत्रं, सम्यग्देयं महात्मना ॥ ८८ ॥ अपंधानम्-आचाम्लादितपो यद्यस्याध्ययनादेः सूत्रे प्रतिपादितं तेन, 'विशुद्धं निर्दोष 'चः'समुच्चये 'कालक्रमेण' सूत्रोक्तपर्यायपरिपाट्या 'प्राप्त' औचित्यमायातं न तुक्रमेण, 'सूत्रं' आवश्यकादि 'महात्मना' अस्खलितशीलेनेत्यर्थः 'गुरुणा' प्रव्राजकेन 'योग्याय' सूत्रदानं प्रति योग्यशिष्याय 'सम्यम्' आज्ञामाश्रित्य 'देयं' इति सा-18 पेक्षयतिधर्मो भवतीति सम्बन्धः । अत्र चोपधानविशुद्धमित्यनेन उपधानवहनं विना श्राद्धस्य योगोद्बहनं विना चि साधोः खस्खोचितश्रुताध्ययनवाचनादिकमधर्म इतिस्थितं । योगाक्षराणि चैतानि-"तिहिं ठाणेहिं संपन्ने अण Jain Education inte na For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy