________________
हाब्युजिन पर मूलतमानि उपसज्यकमपि ते ७२ ॥ तैरचार
आसायणाअणवठ्ठप्पो जहन्नेण छम्मासा उक्कोसणं संवच्छरं, पडिसेवणाअणवठ्ठप्पो जहण्णेणं बारस मासा, | उक्कोसेणं बारस संवच्छराणि"त्ति, नवमदशमे च प्रायश्चित्ते चतुर्दशपूर्विप्रथमसंहननिनौ यावद्भवतस्ततः परं | व्युच्छिन्ने, मूलान्तान्यष्टौ तु दुष्पसहं यावदनुवर्त्तन्ते, यदुक्तं-"दस ता अणुवती, जा चउदसपुविपढमसंघयणी। तेण परं मूलंतं, दुप्पसहो जाव चारित्ती॥१॥” इति दशविधप्रायश्चित्तलेशः। तथा 'उपसर्गतितिक्षेति उप-सामीप्येन सर्जनानि उपसृज्यते एभिरिति वा उपसृज्यन्त इति वा उपसर्गाः, ते च-'दिव्यमानुषतरश्चात्मसंवेदनभेदतः। चतुष्पकाराः प्रत्येकमपि ते स्युश्चतुर्विधाः ॥१॥ हास्याद्वषाद्विमर्शाच, तन्मिश्रत्वाच्च देवतः। हास्याद्वेषाद्विमाद्दुःशीलसङ्गाच मानुषाः ॥२॥ तैरश्चास्तु भयक्रोधाहारापत्यादिरक्षणात् । घटनस्तम्भनश्लेषप्रपातादात्मवेदनाः॥३॥' यद्वा वातपित्तकफसन्निपातोद्भवा इति, तेषां तितिक्षा-सहनं अन्वयः प्राग्वत् । तथा 'परीषहजय' इति मार्गाच्यवननिर्जरार्थ परिषह्यन्त इति परीषहाः, क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाजाऽलाभरोगतृणस्पर्शमलसत्कारप्रज्ञाऽज्ञानदर्शनलक्षणा द्वाविंशतिस्तेषां जयोऽभिभवः, प्राग्वदन्वयः, तेषां जयश्चैवं योगशास्त्रवृत्त्युक्तः-"क्षुधातः शक्तिभार साधुरेषणां नातिलङ्घयेत् । अदीनोऽविह्वलो विद्वान्, यात्रामात्रोद्यतश्चरेत् ॥१॥ पिपासितः पथिस्थोऽपि, तत्त्वविद्देन्यवर्जितः। न शीतमुदकं वाञ्छेदेषयेत् प्रासुकोदकम् ॥ २॥ बाध्यमानोऽपि शीतेन, त्वग्वस्त्रत्राणवर्जितः। वासोकल्पं नाददीत, ज्वलनं ज्वालयन्न च ॥३॥ उष्णेन तप्तो नैवोष्णं, निन्देच्छायां च न स्मरेत् । वीजनं व्यजनं ४
cिeaeesesesesesercedesesed
Jain Education in
For Private Personal Use Only
w
.jainelibrary.org