SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ परि धर्मसंग्रहे अधिकारः ॥१५५॥ गात्राभिषेकादि च वर्जयेत् ॥४॥ दुष्टोऽपि दंशैर्मशकैः, सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न, कुर्याकुर्यादुपेक्षणम् ॥५॥ नास्ति वासोऽशुभं वैतत्तन्नेच्छेत्साध्वसाधु वा । नाग्न्येन विप्लुतो जानँल्लाभालाभविचि-1 त्रताम् ॥६॥ न कदाप्यरतिं कुर्याद्धारामरतियतिः । गच्छंस्तिष्टस्तथाऽऽसीनः, स्वास्थ्यमेव समाश्रयेत् ॥७॥ दुर्धावसङ्गपङ्का हि, मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय, चिन्तयेदिति नैव ताः ॥८॥ ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि कुर्वीत, विविधाभिग्रहयुतः॥९॥ श्मशानादौ निषद्यायां, ख्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गानिरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां, विषहेत सुखासुखे । रागद्वेषौ न कुर्वीत, प्रातस्त्याज्येति चिन्तयेत् ॥ ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेत् , क्षमा-1 श्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥१२॥ सहेत हन्यमानोऽपि, प्रतिहन्यान्मुनिर्न तु। जीवानाशात् क्रुधो दौष्ठ्यात् , क्षमया च गुणार्जनात् ॥१३॥ नायाचितं यतीनां यत्, परदत्तोपजीविनाम् । याज्जादुःखं प्रतीच्छेत्तन्नेच्छेत्पुनरगारिताम् ॥ १४ ॥ परात्परार्थ स्वार्थ वा, लभेतान्नादि नापि वा । मायेन्न लाभानालाभान्निन्द्येत्वमथवा परम् ॥ १५॥ उद्बिजते न रोगेभ्यो, न च काङ्केचिकित्सितम् । अदीनस्तु सहेदेहाज्जानानो भेदमात्मनः॥१६॥ अभूताल्पाणुचेलवे, संसृतेषु तृणादिषु। सहत दुःखं तत्स्पर्शभवमिच्छेन्न तान्मृदून ॥१७॥ ग्रीष्मातपपरिक्लिन्नान् , सर्वाङ्गीणान्मलान्मुनिः। नोद्विजेत न सिलासेन्नोद्वर्त्तयेत्सहेत तु॥१८॥ उत्थाने पूजने दाने, न भवेदभिलाषुकः । असत्कारे न हीनः स्यात्सत्कारे स्यान्न हर्षवान् ॥ १९॥ प्रज्ञा प्रज्ञावतां पश्य ॥१५५॥ Jan Education inte For Private Personal use only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy