________________
परि
धर्मसंग्रहे अधिकारः
॥१५५॥
गात्राभिषेकादि च वर्जयेत् ॥४॥ दुष्टोऽपि दंशैर्मशकैः, सर्वाहारप्रियत्ववित् । त्रासं द्वेषं निरासं न, कुर्याकुर्यादुपेक्षणम् ॥५॥ नास्ति वासोऽशुभं वैतत्तन्नेच्छेत्साध्वसाधु वा । नाग्न्येन विप्लुतो जानँल्लाभालाभविचि-1 त्रताम् ॥६॥ न कदाप्यरतिं कुर्याद्धारामरतियतिः । गच्छंस्तिष्टस्तथाऽऽसीनः, स्वास्थ्यमेव समाश्रयेत् ॥७॥ दुर्धावसङ्गपङ्का हि, मोक्षद्वारार्गलाः स्त्रियः । चिन्तिता धर्मनाशाय, चिन्तयेदिति नैव ताः ॥८॥ ग्रामाद्यनियतस्थायी, स्थानाबन्धविवर्जितः । चर्यामेकोऽपि कुर्वीत, विविधाभिग्रहयुतः॥९॥ श्मशानादौ निषद्यायां, ख्यादिकण्टकवर्जिते । इष्टानिष्टानुपसर्गानिरीहो निर्भयः सहेत् ॥ १०॥ शुभाशुभायां शय्यायां, विषहेत सुखासुखे । रागद्वेषौ न कुर्वीत, प्रातस्त्याज्येति चिन्तयेत् ॥ ११ ॥ आक्रुष्टोऽपि हि नाक्रोशेत् , क्षमा-1 श्रमणतां विदन् । प्रत्युताक्रोष्टरि यतिश्चिन्तयेदुपकारिताम् ॥१२॥ सहेत हन्यमानोऽपि, प्रतिहन्यान्मुनिर्न तु। जीवानाशात् क्रुधो दौष्ठ्यात् , क्षमया च गुणार्जनात् ॥१३॥ नायाचितं यतीनां यत्, परदत्तोपजीविनाम् । याज्जादुःखं प्रतीच्छेत्तन्नेच्छेत्पुनरगारिताम् ॥ १४ ॥ परात्परार्थ स्वार्थ वा, लभेतान्नादि नापि वा । मायेन्न लाभानालाभान्निन्द्येत्वमथवा परम् ॥ १५॥ उद्बिजते न रोगेभ्यो, न च काङ्केचिकित्सितम् । अदीनस्तु सहेदेहाज्जानानो भेदमात्मनः॥१६॥ अभूताल्पाणुचेलवे, संसृतेषु तृणादिषु। सहत दुःखं तत्स्पर्शभवमिच्छेन्न तान्मृदून ॥१७॥ ग्रीष्मातपपरिक्लिन्नान् , सर्वाङ्गीणान्मलान्मुनिः। नोद्विजेत न सिलासेन्नोद्वर्त्तयेत्सहेत तु॥१८॥ उत्थाने पूजने दाने, न भवेदभिलाषुकः । असत्कारे न हीनः स्यात्सत्कारे स्यान्न हर्षवान् ॥ १९॥ प्रज्ञा प्रज्ञावतां पश्य
॥१५५॥
Jan Education inte
For Private Personal use only