________________
तस्य साध्वाचारः कथनीय इति । एवं कथितेऽपि साध्वाचारे निपुणमसौ परीक्षणीयः, यतः-"असत्याः सत्यसङ्काशाः, सत्याश्चासत्यसन्निभाः। दृश्यन्ते विविधा भावास्तस्माद्युक्तं परीक्षणम् ॥१॥ अतथ्यान्यपि तथ्यानि, दर्शयन्त्यतिकौशलाः । चित्रे निम्नोन्नतानीव, चित्रकर्मविदो जनाः ॥२॥” परीक्षा च सम्यक्त्वज्ञानचारित्रपरिणतिविषया तैस्तैरुपायैर्विधेया । परीक्षाकालश्च प्रायतः षण्मासाः, तथाविधपात्रापेक्षया तु अल्पो बहुश्च स्थात्, यतः-अब्भुवगर्यपि संतं पुणो परिक्खेज पव्वयणविहीए। छम्मासं जा सज्ज व पत्तं अद्धाए अप्पबहुं ॥१॥ इति, तथा सामायिकसूत्रं अकृतोपधानस्यापि कण्ठतो, नतु प्रथममेव पट्टिकालिखितेन वितरणीयम् , अन्य-11 दपि सूत्रमीर्यापथिक्यादि पात्रं ज्ञात्वा अध्यापयितव्यं, तथा चैत्यनुतिर्देववन्दनं, आदिशब्दाद्वासक्षेपरजोहर-14 णसमर्पणकायोत्सर्गकरणादिसकलानुष्ठानग्रहः, तचानुष्ठानं सामाचारीतो ज्ञेयं, तत्पाठश्चानुपदमेव वक्ष्यते, अत्र
च पूर्व समुपस्थितस्य शिष्यस्यानुग्रहबुद्ध्या गुरुणाऽभ्युपगमः कार्यः, ततः शुभशकुनादीनां निश्चयनं कार्य, निमिदत्तशुद्धेः प्रधानविधित्वात् , ततोऽपि क्षेत्रकालदिशां शुद्धिराश्रयणीया, तत्र क्षेत्रशुद्धिरिक्षुवनादिरूपा, यथो-16 क्तम्-"उच्छुवणे सालिवणे पउमसरे कुसुमिए व वणसंडे । गंभीरसाणुणाए पयाहिणजले जिणहरे वा ॥१॥"| कालशुद्धिश्च विशिष्टतिथिनक्षत्रादियोगरूपा गणिविद्यानामप्रकीर्णकनिरूपिता, यतस्तत्र पठ्यते-"चाउद्दर्सि पन्नरसिं वजेजा अहमि च नवमिं च । छद्धिं च चउत्थिं बारसिं च दोहंपि पक्खाणं ॥१॥ तिहिं उत्तराहिं% तह रोहिणीहि कुजा उ सेहनिक्खमणं । गणिवायए अणुण्णा महब्बयाणं च आहरणा ॥२॥” इत्यादि। दिक
Jan Education in
For Private 3 Personal Use Only
aw.jainelibrary.org