________________
धर्मसंग्रहे || अपुनर्मरणे, मरणावन्ध्यबीजयोगेन सम्भवात् , सुपुरुषोचितमेतत् , यतो दुष्पतिकारौ नियमात् मातापितरौ,81 प्रव्रजनोअधिकारः शेषश्च यथोचितं वजनलोकः, एष धर्मः सज्जनानां, भगवानत्र ज्ञातं, परिहरन्नकुशलानुबन्धिमातापित्रादिशोक- पायाःप्र३ मिति । ततः किं कर्त्तव्यमित्याह-गुर्विति' 'गुरुनिवेदनं' सर्वात्मना गुरोः-प्रव्राजकस्यात्मसमर्पणं कार्यमिति | व्रज्यावि
॥८॥ इत्थं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतं तमाह-प्रश्न' इत्यादि, 'प्रश्नः' पृच्छा प्रक्रमादुक्तरीत्योपस्थि- धिश्च तस्य, 'साधुक्रियाख्यानं' यत्याचारकथनं 'परीक्षा' परीक्षणं 'कण्ठतः' पाठतः 'सामायिकादिसूत्रस्यार्पणं दानं 'चैत्यनुत्यादि' चैत्यवन्दनाद्यनुष्ठानं, चकारो गम्यस्तद्विधिर्भवतीति प्राग्वद्योज्यं । इदमुक्तं भवति-सद्धर्मकथाक्षिसतया प्रव्रज्याऽऽदानाभिमुख्यमागतो भव्यजन्तुःप्रच्छनीयो यथा-को वत्स ! त्वं ? किंनिमित्तं वा प्रव्रजसि ?, ततो यद्यसौ कुलपुत्रकस्तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यत इत्युत्तरं कुरुते तदाऽसौ प्रश्नशुद्धः, स च दीक्ष्योऽन्यस्तु भजनीय इति प्रसङ्गतो ज्ञेयं, यतः पञ्चवस्तुके-"कुलपुत्तो तगराए असुहभवक्खयणिमित्तमेवेह । पब्वामि अहं भंते ! इह गिझो भयण सेसेसु ॥१॥"त्ति ततो(देया)ऽस्य प्रव्रज्या दुरनुचरा कापुरुषाणां, आरम्भनिवृत्तानां पुनरिह परभवे च परमकल्याणला-18 भः, तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी, तथा (यथा)
॥१०॥ कुष्ठादिव्याधिमान् क्रियां-चिकित्सा प्रतिपद्याऽपथ्यमासेवमानोऽप्रपन्नादधिकं शीघ्रं च विनाशमानोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयतीति, एवं
Jain Education Inter
For Private Personal use only
www.jainelibrary.org