SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे || अपुनर्मरणे, मरणावन्ध्यबीजयोगेन सम्भवात् , सुपुरुषोचितमेतत् , यतो दुष्पतिकारौ नियमात् मातापितरौ,81 प्रव्रजनोअधिकारः शेषश्च यथोचितं वजनलोकः, एष धर्मः सज्जनानां, भगवानत्र ज्ञातं, परिहरन्नकुशलानुबन्धिमातापित्रादिशोक- पायाःप्र३ मिति । ततः किं कर्त्तव्यमित्याह-गुर्विति' 'गुरुनिवेदनं' सर्वात्मना गुरोः-प्रव्राजकस्यात्मसमर्पणं कार्यमिति | व्रज्यावि ॥८॥ इत्थं प्रव्राज्यगतं विधिमभिधाय प्रव्राजकगतं तमाह-प्रश्न' इत्यादि, 'प्रश्नः' पृच्छा प्रक्रमादुक्तरीत्योपस्थि- धिश्च तस्य, 'साधुक्रियाख्यानं' यत्याचारकथनं 'परीक्षा' परीक्षणं 'कण्ठतः' पाठतः 'सामायिकादिसूत्रस्यार्पणं दानं 'चैत्यनुत्यादि' चैत्यवन्दनाद्यनुष्ठानं, चकारो गम्यस्तद्विधिर्भवतीति प्राग्वद्योज्यं । इदमुक्तं भवति-सद्धर्मकथाक्षिसतया प्रव्रज्याऽऽदानाभिमुख्यमागतो भव्यजन्तुःप्रच्छनीयो यथा-को वत्स ! त्वं ? किंनिमित्तं वा प्रव्रजसि ?, ततो यद्यसौ कुलपुत्रकस्तगरानगरादिसुन्दरक्षेत्रोत्पन्नः सर्वाशुभोद्भवभवव्याधिक्षयनिमित्तमेवाहं भगवन् ! प्रव्रजितुमुद्यत इत्युत्तरं कुरुते तदाऽसौ प्रश्नशुद्धः, स च दीक्ष्योऽन्यस्तु भजनीय इति प्रसङ्गतो ज्ञेयं, यतः पञ्चवस्तुके-"कुलपुत्तो तगराए असुहभवक्खयणिमित्तमेवेह । पब्वामि अहं भंते ! इह गिझो भयण सेसेसु ॥१॥"त्ति ततो(देया)ऽस्य प्रव्रज्या दुरनुचरा कापुरुषाणां, आरम्भनिवृत्तानां पुनरिह परभवे च परमकल्याणला-18 भः, तथा यथैव जिनानामाज्ञा सम्यगाराधिता मोक्षफला तथैव विराधिता संसारफलदुःखदायिनी, तथा (यथा) ॥१०॥ कुष्ठादिव्याधिमान् क्रियां-चिकित्सा प्रतिपद्याऽपथ्यमासेवमानोऽप्रपन्नादधिकं शीघ्रं च विनाशमानोति एवमेव भावक्रियां संयमरूपां कर्मव्याधिक्षयनिमित्तं प्रपद्य पश्चादसंयमापथ्यसेवी अधिकं कर्म समुपार्जयतीति, एवं Jain Education Inter For Private Personal use only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy