SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे धर्मकथेति । तथा ध्यानं चतुर्विधमपि प्रतिक्रमणसूत्र विवरणे व्याख्यातं , अत्र तु धर्म्य शुक्लं चेति द्विविधं ग्राह्य,181 व्रतातिअधिकारः तथोत्सर्जनीयस्य त्याग उत्सर्गः, स च बाह्योऽभ्यन्तरश्चेति द्विविधस्तत्रातिरिक्तोपधेरशुद्धाद्याहारस्य च त्यागे चाराः आद्यः, अभ्यन्तरस्तु कषायाणां, मृत्युकाले शरीरस्य च त्यागः, अयं च प्रायश्चित्तमध्येऽतिचारविशुद्ध्यर्थमुक्तः, इह तु सामान्येन निर्जरार्थमित्यपौनरुत्त्यं । इदं च षोढाऽभ्यन्तरं तपः, लोकैरनभिलक्ष्यत्वात्, तत्रान्तरीयैर्भा॥१४॥ वतोनासेव्यमानत्वात् मोक्षाप्तावन्तरङ्गत्वादभ्यन्तरकर्मतापकत्वाचेति । अथ वीर्याचारास्त्रयो मनोवाकायव्यापाराः यथासामर्थ्य धर्मविषये प्रवृत्ताः सन्तो भवन्तीति प्रदर्शिताः पञ्चाचाराः। साम्प्रतं सार्द्धश्लोकद्वयेन महाव्रतपालनोपायभूतान् सापेक्षयतिधर्मरूपानुष्ठान विशेषान् दर्शयन्नाह-गच्छवास' इत्यादि, गच्छो-गुरुपरिवारः तस्मिन् वासो-वसनं सापेक्षयतिधर्मो भवतीत्यन्वयः । गच्छवासे हि केषाश्चित्स्वतोऽधिकानां विनयकरणं भवति, अन्येषां च शैक्षकादीनां विनयस्य कारणं भवति, तथा विध्यादिकमुल्लङ्य प्रवर्त्तमानेषु केषुचित्स्मारणं क्रियते, तथाविधे च खस्मिन् केचित्कुर्वन्ति, एवं द्विरूपं वारणादि द्रष्टव्यं, एवं च परस्परापेक्षया विनयादियोगे 8 प्रवर्त्तमानस्य गच्छवासिनोऽवश्यं मुक्तिसाधकत्वमिति गच्छवासोऽपि मुख्यो धर्मः, यतः पञ्चवस्तुके-"गुरुपरिवारो गच्छो, तत्थ वसंताण णिजरा विउला । विणयाओ तह सारणमाईहिं ण दोसपडिवत्ती ॥१॥ अन्नोन्ना-TRI विक्खाए, जोगंमि तहिं तहिं पयस्तो। णियमेण गच्छवासी, असंगपदसाहगो ओ॥२॥ इति, गच्छे स्मारणादिगुणयोगादेव तं त्यक्त्वा खेच्छया विचरतां ज्ञानादिहानिरुक्ता, तथा चौधनियुक्तिः-"जह सागरंमि मीणा, Jain Education in For Private Personal Use Only e.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy