________________
धर्मसंग्रहे धर्मकथेति । तथा ध्यानं चतुर्विधमपि प्रतिक्रमणसूत्र विवरणे व्याख्यातं , अत्र तु धर्म्य शुक्लं चेति द्विविधं ग्राह्य,181
व्रतातिअधिकारः
तथोत्सर्जनीयस्य त्याग उत्सर्गः, स च बाह्योऽभ्यन्तरश्चेति द्विविधस्तत्रातिरिक्तोपधेरशुद्धाद्याहारस्य च त्यागे चाराः आद्यः, अभ्यन्तरस्तु कषायाणां, मृत्युकाले शरीरस्य च त्यागः, अयं च प्रायश्चित्तमध्येऽतिचारविशुद्ध्यर्थमुक्तः,
इह तु सामान्येन निर्जरार्थमित्यपौनरुत्त्यं । इदं च षोढाऽभ्यन्तरं तपः, लोकैरनभिलक्ष्यत्वात्, तत्रान्तरीयैर्भा॥१४॥
वतोनासेव्यमानत्वात् मोक्षाप्तावन्तरङ्गत्वादभ्यन्तरकर्मतापकत्वाचेति । अथ वीर्याचारास्त्रयो मनोवाकायव्यापाराः यथासामर्थ्य धर्मविषये प्रवृत्ताः सन्तो भवन्तीति प्रदर्शिताः पञ्चाचाराः। साम्प्रतं सार्द्धश्लोकद्वयेन महाव्रतपालनोपायभूतान् सापेक्षयतिधर्मरूपानुष्ठान विशेषान् दर्शयन्नाह-गच्छवास' इत्यादि, गच्छो-गुरुपरिवारः तस्मिन् वासो-वसनं सापेक्षयतिधर्मो भवतीत्यन्वयः । गच्छवासे हि केषाश्चित्स्वतोऽधिकानां विनयकरणं भवति, अन्येषां च शैक्षकादीनां विनयस्य कारणं भवति, तथा विध्यादिकमुल्लङ्य प्रवर्त्तमानेषु केषुचित्स्मारणं क्रियते, तथाविधे च खस्मिन् केचित्कुर्वन्ति, एवं द्विरूपं वारणादि द्रष्टव्यं, एवं च परस्परापेक्षया विनयादियोगे 8 प्रवर्त्तमानस्य गच्छवासिनोऽवश्यं मुक्तिसाधकत्वमिति गच्छवासोऽपि मुख्यो धर्मः, यतः पञ्चवस्तुके-"गुरुपरिवारो गच्छो, तत्थ वसंताण णिजरा विउला । विणयाओ तह सारणमाईहिं ण दोसपडिवत्ती ॥१॥ अन्नोन्ना-TRI विक्खाए, जोगंमि तहिं तहिं पयस्तो। णियमेण गच्छवासी, असंगपदसाहगो ओ॥२॥ इति, गच्छे स्मारणादिगुणयोगादेव तं त्यक्त्वा खेच्छया विचरतां ज्ञानादिहानिरुक्ता, तथा चौधनियुक्तिः-"जह सागरंमि मीणा,
Jain Education in
For Private
Personal Use Only
e.jainelibrary.org