SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte | संखोहं सागरस्स असहंता । णिंति तओ सुहकामी, णिग्गयमित्ता विणस्संति ॥ १ ॥ एवं गच्छसमुद्दे, सारणमाईहि चोइआ संता । णिंति तओ सुहकामी, मीणा व जहा विणस्संति ॥ २ ॥ " स्मारणादिवियुक्तस्तु गच्छस्त्याज्य एव, परमार्थतोऽगच्छत्वात् तस्य, आह च - "सारणमाइविउत्तं, गच्छंपि हु गुणगणेण परिहीणं । परिव| तणावग्गो चएज तं सुत्तविहिणा उ ॥ १ ॥ स चापि गच्छस्तदा त्याज्यो यदा गच्छान्तरसंक्रान्तिर्भवति, | अन्यथा त्वात्मरक्षाद्यर्थं गीतार्थेनापि सता प्रमादबहुलेऽपि गच्छे कारणवशादग्रहिल ग्रहिलनृपेणेव स्थेयं । | अत्रायमुपदेशपदोक्तो विवेक:- "अग्गी आदायण्णे, खेत्ते अण्णत्थ ठिइअभावमी । भावाणुवधायणुवत्तणाए तेसिं तु वसिअहं ॥ १॥” व्याख्या - अगीतार्थैरादिशब्दाद्गीतार्थैरपि पाश्वर्थादिभिराकीर्णे क्षेत्रेऽन्यत्रागीतार्थाय - नाकीर्णे क्षेत्रे दुर्भिक्षादिना स्थित्यभावे सति भावानुपघातेन- सम्यक्प्रज्ञापनारूपशुद्धसमाचारपालनरूपस्य भाव| स्यानुपघातेन याऽनुवर्त्तना 'वायाए णमोकारो' इत्यादिरूपाऽनुवृत्तिस्तया तेषामेव क्षेत्रे वसितव्यं, एवं तेऽनुव| र्त्तिताः खात्मनि बहुमानवन्तः कृता भवन्ति दुर्भिक्षादिषु सहायकारिणश्चेति । अत्र दृष्टान्तमाह - " एत्थं पुण आहरणं, विष्णेयं णायसंगयं एअं । अगहिलगहिलयराया, बुद्धीए गिट्ठरज्जो अ ॥१॥” इति, ननु गुरुकुलवासेन गच्छवासो गतार्थ एव, गच्छस्य गुरुपरिवारत्वादिति पुनरुक्तमेतदिति चेत्, सत्यं, एकगुरुविनयादिरीत्याऽन्ये - - षामपि यथा विनयादिपरिपालनं स्यात्तथा गुरुकुलवासः कार्य इति ख्यापनार्थं गच्छवासस्य पृथगुपादानम्, अन्योऽन्योपकाराभावे त्वगच्छ्वासः, यतः पञ्चवस्तुके - "मुत्तूण मिहुवयारं, अन्नोन्नगुणाइभावसंबंधं । छन्न For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy