SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ ||काएणं । संफासणं परूवण महपुरओ भवसत्ताणं ॥१॥ मनोवाक्कायविनयः पुनः मणवइकाइअविणओ, आय-1॥ रिआईण सबकालंपि । अकुसलमणाइरोहो, कुसलाणमुदीरणं तय ॥१॥" तथोपचारेण-सुखकारिक्रियाविशेषेण निवृत्त औपचारिक, स चासौ विनयश्चेति समासः, स च सप्तधा-"अन्भासऽच्छणछंदाणुवत्तणंकयपडिकिई तहय । कारिअनिमित्तकरणं, दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण, सवत्थे[स] तहय अणुमई भणिआ। उवयारिओ उ विणओ, एसो भणिओ समासेणं ॥१॥ 'अब्भासच्छणं' श्रुतायध्ययनं विनापि गुरुसमीपेऽवस्थानं, 'कृतप्रतिकृतिश्च कृते-भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रादिदानेन मे करिष्यन्ति, नो नामैकैव निर्जरेति भक्तादिदाने यनः कार्यः, श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यं, शेषं स्पष्टं । अथवा द्विपञ्चाशद्विधो विनयो यथा"तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिअ । ६ धम्म ७ नाण ८ नाणीणं ९आयरिअ १० थेरु ११वज्झाय १२, गणीणं १३ तेरस पयाई ॥१॥ अणसायणा य १भत्ती २, बहुमाणो ३ वण्णवायसंजलणा ४ । तित्थयराइ तेरस, चउग्गुणा हुंति बावन्ना ॥२॥” तथा वैयावृत्यं दशधा चरणसप्ततावुक्तं, तथा सुष्टु आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्यायः-अध्ययनं खाध्यायः, स च वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षा-19 धर्मकथाभेदात् पञ्चधा, तत्र वाचना शिष्याध्यापनं, अधीतस्य शङ्कितादौ प्रश्नः प्रच्छना, विधिनाऽधीतस्याविस्मरणार्थ घोषादिशुद्धं गुणनं परिवर्तना, अर्थाविस्मरणार्थ च तचिन्तनमनुप्रेक्षा, एवमभ्यस्तश्रुते धर्मस्य कथनं Jain Education For Private Personel Use Only Quw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy