________________
||काएणं । संफासणं परूवण महपुरओ भवसत्ताणं ॥१॥ मनोवाक्कायविनयः पुनः मणवइकाइअविणओ, आय-1॥
रिआईण सबकालंपि । अकुसलमणाइरोहो, कुसलाणमुदीरणं तय ॥१॥" तथोपचारेण-सुखकारिक्रियाविशेषेण निवृत्त औपचारिक, स चासौ विनयश्चेति समासः, स च सप्तधा-"अन्भासऽच्छणछंदाणुवत्तणंकयपडिकिई तहय । कारिअनिमित्तकरणं, दुक्खत्तगवेसणं तह य ॥१॥ तह देसकालजाणण, सवत्थे[स] तहय अणुमई भणिआ। उवयारिओ उ विणओ, एसो भणिओ समासेणं ॥१॥ 'अब्भासच्छणं' श्रुतायध्ययनं विनापि गुरुसमीपेऽवस्थानं, 'कृतप्रतिकृतिश्च कृते-भक्तादिनोपचारे प्रसन्ना गुरवः प्रतिकृति-प्रत्युपकारं सूत्रादिदानेन मे करिष्यन्ति, नो नामैकैव निर्जरेति भक्तादिदाने यनः कार्यः, श्रुतप्रापणादिकं निमित्तं कृत्वा श्रुतं प्रापितोऽहमनेनेति हेतोरित्यर्थः, विशेषेण विनये तस्य वर्तितव्यं, शेषं स्पष्टं । अथवा द्विपञ्चाशद्विधो विनयो यथा"तित्थयर १ सिद्ध २ कुल ३ गण ४ संघ ५ किरिअ । ६ धम्म ७ नाण ८ नाणीणं ९आयरिअ १० थेरु ११वज्झाय १२, गणीणं १३ तेरस पयाई ॥१॥ अणसायणा य १भत्ती २, बहुमाणो ३ वण्णवायसंजलणा ४ । तित्थयराइ तेरस, चउग्गुणा हुंति बावन्ना ॥२॥” तथा वैयावृत्यं दशधा चरणसप्ततावुक्तं, तथा सुष्टु आ-मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्यायः-अध्ययनं खाध्यायः, स च वाचनाप्रच्छनापरिवर्त्तनाऽनुप्रेक्षा-19 धर्मकथाभेदात् पञ्चधा, तत्र वाचना शिष्याध्यापनं, अधीतस्य शङ्कितादौ प्रश्नः प्रच्छना, विधिनाऽधीतस्याविस्मरणार्थ घोषादिशुद्धं गुणनं परिवर्तना, अर्थाविस्मरणार्थ च तचिन्तनमनुप्रेक्षा, एवमभ्यस्तश्रुते धर्मस्य कथनं
Jain Education
For Private
Personel Use Only
Quw.jainelibrary.org