SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ व्रताति चारा धर्मसंग्रहे नयतीति तच्छुद्ध्यर्थं प्रायश्चित्तं 'प्रायः पापं विनिर्दिष्टं, चित्तं तस्य विशोधन' मित्युक्तेः, अथवा प्रकर्षण-अयते अधिकारः गच्छत्यस्मादाचारधर्म इति प्रायो-मुनिलोकस्तेन चिन्त्यते-स्मयतेऽतिचारविशुद्ध्यर्थमिति निरुक्तात्मायश्चित्तमनु छानविशेषः, तच दशविधमुपरिष्टाद्वक्ष्यते, तथा विनीयते-क्षिप्यतेऽष्टप्रकारं कर्मानेनेति विनयः, स च ज्ञाना दिभेदात्सप्तधा, यदाहु:-"नाणे दंसणचरणे, मणवयकाओवयारविणओ अ।नाणे पंचुवयारो, मइनाणाईण ॥१४॥ सद्दहणं ॥१॥ भत्ती तह बहुमाणो, तद्दिद्वत्थाण सम्मभावणया । विहिगहण-भासोवि अ, एसो विणओ जिणाभिहिओ॥२॥" शुश्रूषादिश्च दर्शनविषयः, यदाहु:-"मुस्सूसणा यऽणासायणा य विणओ अ दंसणे, दुविहा । दसणगुणाहिएमुं किजइ सुस्सूसणाविणओ ॥१॥ सकारोऽब्भुट्ठाणं, सम्माणासणअभिग्गहो तह य । आसणअणुप्पयाणं, किइकम्मं अंजलिगहो अ ॥२॥ इंतस्सणुगच्छणया, ठिअस्स तह पजुवासणाभिहिआ। गच्छंताणुव्वयणं, एसो सुस्सूसणाविणओ ॥३॥” सत्कारः स्तवनादिभिः, सन्मानो वस्त्रादिभिः, आसनाभिग्रहस्तिष्ठतेतिनिवेदनं, आसनानुप्रदानं च स्थानात्स्थानान्तरे आसनस्य मोचनं, शेषं स्पष्टं । अनाशातनाविनयः पुनः पञ्चदशविधः, स च यथा-"तित्थयर १ धम्म २ आयरिअ ३ वायग ४ थेरे ५ कुले ६गणे ७) संघे ८। संभोइअ ९ किरिआए १०, (क्रिया चास्तिवादरूपा) मइनाणाईण य तहेव य १५॥१॥ कायवा पुण भत्ती, बहुमाणो तहय वन्नवाओ य । अरहंतमाइआणं, केवलनाणावसाणाणं ॥२॥" भक्तिर्बाह्या प्रतिपत्तिः, बहुमानश्चान्तरःप्रीतिविशेषः, वर्णवादो गुणग्रहणं, चारित्रविनयः पुनः “सामाइआइचरणस्स सद्दहाणं तहेव ॥१४॥ Jain Education Inter For Private Personal use only w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy