SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे | अधिकारः ॥६ ॥ AMARHI न्तीति लोकश्रुतेः, ग्रामसूर्ययोरपि पृष्ठं न देयं, लोकविरोधादेव, पवनस्यापि पृष्टं न देयं, तस्य पृष्ठिदाने घ्राणा- स्थण्डिलशंसां भवनात्, तथा छायायां तिस्रो वाराः प्रमृज्य यस्यायमवग्रहस्तेनानुज्ञातव्य इत्येवं कृत्वा व्युत्सृजति, वृक्षा-18|| गमनं दिच्छायाऽभावे तु व्युत्सृज्य मुहर्तमानं तिष्ठेत् , येन कृमयः खयमेव परिणमन्ति, उक्तं च-"संसत्तरगहणी पुण छायाए णिग्गयाएँ वोसिरह । छायाविरहे उण्हे, वोसिरिअ मुहुत्तगं चिट्टे ॥१॥” इति, 'संसत्तग्गहणी'- ति संसक्ता-जीवसंसक्तिव(म)ती ग्रहणी-मलद्वारं यस्यासौ। उपविशंश्च रजोहरणदण्डकाद्युपकरणं वामोरौ स्थापयति, मात्रकं च दक्षिणहस्ते करोति, प्रोञ्छनं चापानस्य तत्राऽन्यत्र वा करोति, यदि कठिनं पुरीषं ततस्तत्रैव, यदि च श्लथं ततोऽन्यत्रेति । त्रिभिश्च चुल्लुकैराचमनं करोति, स्थण्डिलासन्नप्रदेश एवेति ज्ञेयं, यदुक्तमोघनियुक्तौ-"उवगरणं वामे ऊरुगंमि मत्तं च दाहिणे हत्थे । तत्थऽन्नत्थ व पुंछे, तिहि आयमणं अदूरंमि ॥१॥" गृहस्थाद्यालोके तु यतनोक्तैव, तथोक्तं दिनचर्यायामपि-"जइ पिच्छंति गिहत्था, पत्ते मत्तगाणि गिण्हित्ता। तो कुज्जा आयमणं, कुरु कुअगे भूरिसलिलेणं ॥१॥” स्थण्डिलाभावे तु धर्मादिद्रव्याधारं चिन्तयति, यदुक्तं | तत्रैव-"जइ थंडिलं ण लब्भइ, तत्तो धम्माइदवसंघायं । आधारं चितंतो, चइज्ज उच्चारमाईणि ॥१॥” इति । ततश्च तिस्रो वारा 'वोसिरह'त्ति भणित्वोत्तिष्ठते, उक्तं च-"काइअसंनाडगलं, तिक्खुत्तो वोसिरितु मग्गंमी। समणीण परिहरंता, उवउत्ता तो निअति ॥१॥” इति विड्विसर्जनविधिः। ततश्च प्रतिनिवृत्तः सन् साधुः। ग्रामं प्रविशन् ऋतुबद्धे रजोहरणेन वर्षासु च पादलेखनिकया पादौ प्रमार्जयति, स्थण्डिलादस्थण्डिलम् अस्थ-TI XII॥६ ॥ Jain Education in For Private & Personal Use Only X w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy