________________
धर्मसंग्रह उग्गहसत्तिकया महज्झयणा । उव०॥१५॥७॥ अट्ट मयहाणाई, अट्ट य कम्माइं तेसि बंधं च । परि०॥१६॥ यतिप्रतिअधिकारः अट्ट य पवयणमाया, दिहा अहविह णिहिअडेहिं । उव०॥१७॥ ८। नव पावनिआणाई, संसारत्था य नवविहा क्रम०पा18जीवा । परि० । १८॥ नवबंभचेरगुत्तो, दुनवविहं बंभचेरपरिसुद्धं । उव०॥ १९॥९। उवायं च दसविहं, क्षिकसूत्र०
असंवरं तहय संकिलेसं च । परि० ॥ २०॥ सच्चसमाहिट्ठाणा, दस चेव दसाओं समणधम्मं च । उव० ॥२॥ ॥९६॥
१०। आसायणं च सवं, तिगुणं इक्कारसं विवजंतो। परि० ॥ २२॥ एवं तिदंडविरओ, तिगरणसुद्धो तिसल्लनिस्सल्लो। तिविहेण पडिकतो, रक्खामि ॥२३॥” व्याख्या-एकं सावद्ययोगं एकं मिथ्यात्वं एक अज्ञानं परिवर्जशायन गुप्त:-त्रिगुप्तिगुप्तः पञ्च महाव्रतानि रक्षामि। एकं अनवद्ययोगं कुशलानुष्ठानं एकं सम्यक्त्वं एकं ज्ञानं तुरप्यर्थे उपसंपन्नः संप्राप्तः युक्तः संयमयोगयुक्तः पञ्च महाव्रतानि रक्षामि १द्वौ चैव रागद्वेषौ द्वे ध्याने आतरौद्रे च परिवर्जयन शेषं पूर्ववत्। द्विविधं चारित्रधर्म देशसर्वचारित्रभेदात्, द्वे धर्मशुक्ले ध्याने उपसंपन्नः शेषं० २। विभक्तिव्यत्ययात् कृष्णां नीलां कापोतां चेत्येताः तिस्रो लेश्या अप्रशस्ताः परि०, शेषं, तैजसी पद्मां शुक्लां चेत्येतास्तिस्रो लेश्याः सुप्रशस्ताः उप०३। मनसा शुभभावरूपेण चेतसा करणभूतेन रक्षामि महाव्रतानीतियोगः। किंवि० अहं ?, मनःसत्यं मनःसंयम इत्यर्थः स चाकुशलमनोविरोधः कुशलमनउदीरणा-18 प्रवर्तनरूपस्तं वेद्मि मनःसत्यविद्वान् , एवं वाक्सत्येन कुशलाकुशलो(लवचउ) दीरणनिरोधरूपेण वागसंयमेन 8 करणभूतेन, तथा करणसत्येन क्रियातथ्येन कायसंयमेनेत्यर्थः, सच कार्ये यतनया गमनागमनादिविधानं तदभावे !
Jain Education in
For Private & Personel Use Only
Tww.jainelibrary.org