SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ |विरयामो राइभोयणाओ॥६॥ आलय । तिविहेण अप्पमत्तो, रक्खामि महत्वए पंच ॥१॥" 'आलयः सूचकत्वादालयवर्ती सकलकलङ्कविकल(वसति)निषेवीत्यर्थः । एवं यथोक्तविहारण विहरन तथा ईर्यादिपञ्चस|मितिभिः समितः, युक्तः परीषहसहनगुरुकुलवासादिसाधुगुणैः समन्वितः, गुप्तो गुप्तित्रयेण, स्थितः श्रमण धर्मे क्षान्त्यादिकेऽग्रे प्राग्वद् व्याख्येयं, नवरं सप्तमसूत्रस्योत्तरार्द्ध विशेषो यथा-त्रिविधेन मनोवाकायलक्षणेनाग्रे | स्पष्टं । अर्थकादिदशान्तहेयोपादेयत्यागग्रहणद्वारेण पुनर्महाव्रतरक्षणमाह-"सावजजोगमेगं, मिच्छत्तं एगमेव | | अन्नाणं । परिवजंतो गुत्तो, रक्खामि महत्वए पंच ॥१॥ अणवजजोगमेगं, सम्मत्तं एगमेव नाणं तु । उवसंपण्णो जुत्तो, रक्खामि महत्वए पंच ॥२॥१। दो चेव रागदोसे, दोण्णि य झाणाई अझरुद्दाइं। परि०॥३॥ दुविहं चरित्तधम्म, दोण्णि य झाणाई धम्मसुक्काइं। उ०॥४॥२। किण्हा नीला काऊ, तिण्णि य लेसाओ अप्पसत्थाओ । परि०॥४॥ तेऊ पम्हा सुक्का, तिणि य लेसाओ सुप्पसत्थाओ। उव०॥५॥ मणसा मणसच्चविऊ, वायासच्चेण करणसच्चेण ।तिविहेणवि सच्चविऊ, रक्खा०॥७॥३॥ चत्तारि य दुहसिज्जा, चउरो सन्ना तहा कसाया य । परि०॥८॥ चत्तारि य सुहसिज्जा, चउविहं संवरं समाहिं च उव०॥९॥४। पंचेव य कामगुणे, पंचेव य अण्हवे महादोसे । परि० ॥१०॥ पंचिंदियसंवरणं, तहेव पंचविहमेव सज्झायं । उव०॥११॥५॥ छज्जीवणिकायवहं, छविह भासाउ अप्पसत्याउ । परि० ॥१२॥ छबिहअभितर,यं, बज्झपि य छविहं तवोकम्मं । उव०॥१३॥ ६ सत्त य भयठाणाई, सत्तविहं चेव नाणविन्भंगं । परि०॥१४॥ पिंडेसणपाणेसण, Jain Education in For Private & Personel Use Only Whiww.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy