________________
९५॥
धर्मसंग्रहे अविदत्ते वा-अवितीणे प्रतिनियतावग्रहमर्यादाया बहिरित्यर्थः, यच्चेष्टनमिति शेषः। अदत्तादानस्य विरमणे ३॥ यतिप्रतिअधिकारः शब्दरूपरसगन्धस्पर्शानां [ आकारस्येहागमिकत्वात् , प्रक्रमान्मनोज्ञानां] 'प्रतिचारणा' रागार्थ प्रार्थना, मूर्छा च
क्रम०पाहृतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, काना-अप्राप्तविविधार्थप्रार्थना [काङ्का] तद्रूपो लोभः।
क्षिकसूत्र. 18कांक्षालोभः 'चः' समुच्चये 'दारुणो' रौद्रः परिग्रहस्य वि० ५। 'अतिमात्र आहारः' निशि क्षुद्भयेन दिवैव बहु-18
भोजनं सूरक्षेत्रमुदयास्तरूपं नभःखण्डं तस्मिन् 'शङ्किते' उदयक्षेत्रमस्तक्षेत्र वा प्रासो न वेतिरूपे आहारो भुक्त इति वर्तते रात्रिभोजनस्य० ६। अथ महाव्रतरक्षणं यथा भवति तथाह-“दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥१॥ दंसण । बीयं वयमणुरक्खे, विरयामो मुसावायाओ ॥२॥ दंसण । तइयं वयमणुरक्खे, विरयामो अदिन्नादाणाओ॥ ३॥ दंसण ।। |चउत्थं वयमणुरक्खे, विरयामो मेहुणाओ ॥ ४॥ दंसण। पंचमं वयमणुरक्खे, विरयामो परिग्गहाओ ॥५॥ दसण । छ8 वयमणुरक्खे, विरयामो राईभोयणाओ ॥६॥" दर्शनज्ञानचारित्राण्यविराध्य 'उपस्थितः | स्थिरीभूतः श्रमणधर्मे प्रथमं व्रतमनुरक्षामि, किंविशिष्टो ?-वचनव्यत्ययाद्विरतोऽस्म्यहं प्राणातिपातात्, एवमन्यत्रापि भावनीयं । "आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो ॥९५॥
पाणाइवायाओ॥१॥ आ० । बीयं, मुसावायाओ॥२॥ आल। तइयं वय०, अदिनादाणाओ॥३॥ आल18| य० । चउत्थं वय०, मेहुणाओ ॥ ४॥ आलय० । पंचमं वय०, परिग्गहाओ॥५॥ आलय० । छटुं वयमणुरक्खे,
Jan Education inte
For Private Personel Use Only