SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ९५॥ धर्मसंग्रहे अविदत्ते वा-अवितीणे प्रतिनियतावग्रहमर्यादाया बहिरित्यर्थः, यच्चेष्टनमिति शेषः। अदत्तादानस्य विरमणे ३॥ यतिप्रतिअधिकारः शब्दरूपरसगन्धस्पर्शानां [ आकारस्येहागमिकत्वात् , प्रक्रमान्मनोज्ञानां] 'प्रतिचारणा' रागार्थ प्रार्थना, मूर्छा च क्रम०पाहृतनष्टपदार्थशोचना, गृद्धिश्च विद्यमानपरिग्रहप्रतिबन्धः, काना-अप्राप्तविविधार्थप्रार्थना [काङ्का] तद्रूपो लोभः। क्षिकसूत्र. 18कांक्षालोभः 'चः' समुच्चये 'दारुणो' रौद्रः परिग्रहस्य वि० ५। 'अतिमात्र आहारः' निशि क्षुद्भयेन दिवैव बहु-18 भोजनं सूरक्षेत्रमुदयास्तरूपं नभःखण्डं तस्मिन् 'शङ्किते' उदयक्षेत्रमस्तक्षेत्र वा प्रासो न वेतिरूपे आहारो भुक्त इति वर्तते रात्रिभोजनस्य० ६। अथ महाव्रतरक्षणं यथा भवति तथाह-“दंसणनाणचरित्ते, अविराहित्ता ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो पाणाइवायाओ ॥१॥ दंसण । बीयं वयमणुरक्खे, विरयामो मुसावायाओ ॥२॥ दंसण । तइयं वयमणुरक्खे, विरयामो अदिन्नादाणाओ॥ ३॥ दंसण ।। |चउत्थं वयमणुरक्खे, विरयामो मेहुणाओ ॥ ४॥ दंसण। पंचमं वयमणुरक्खे, विरयामो परिग्गहाओ ॥५॥ दसण । छ8 वयमणुरक्खे, विरयामो राईभोयणाओ ॥६॥" दर्शनज्ञानचारित्राण्यविराध्य 'उपस्थितः | स्थिरीभूतः श्रमणधर्मे प्रथमं व्रतमनुरक्षामि, किंविशिष्टो ?-वचनव्यत्ययाद्विरतोऽस्म्यहं प्राणातिपातात्, एवमन्यत्रापि भावनीयं । "आलयविहारसमिओ, जुत्तो गुत्तो ठिओ समणधम्मे । पढमं वयमणुरक्खे, विरयामो ॥९५॥ पाणाइवायाओ॥१॥ आ० । बीयं, मुसावायाओ॥२॥ आल। तइयं वय०, अदिनादाणाओ॥३॥ आल18| य० । चउत्थं वय०, मेहुणाओ ॥ ४॥ आलय० । पंचमं वय०, परिग्गहाओ॥५॥ आलय० । छटुं वयमणुरक्खे, Jan Education inte For Private Personel Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy