________________
धर्मसंग्र
अधिकारः
३
11 104 11
Jain Education
exoge
चारित्राणि प्रतीत्य भावलोकोत्तमाः, श्रुतधर्मः क्षायोपशमिकभावलोकापेक्षया, चारित्रधर्मस्तु क्षायिकमिश्रभा| वलोकापेक्षयोत्तमः । लोकोत्तमत्वादेव शरण्यास्तथा चाह, अथवा लोकोत्तमत्वं शरण्यत्वात्तदेवाह - " चत्तारि | सरणं पवज्जामि-अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपण्णत्तं धम्मं स| रणं पवज्जामि” चतुःशरणं प्रपद्ये सांसारिकदुःखत्राणायाश्रयं गच्छामि, भक्तिं करोमीत्यर्थः, अग्रे सुगमं, इत्थं कृतमङ्गलोपचारः प्रतिक्रमणसूत्रमाह - " इच्छामि पडिक्कमिडं०" इत्यादि यावत् तस्स मिच्छामि दुकडे" ति प्राग् | श्राद्धानां प्रत्याख्यानद्वारे व्याख्यातमेव, साधूनां च यो भिन्नः पाठः स व्याख्यायते - 'असावगपाउग्गो' इतिस्थाने 'असमणपाउग्गो' इतिपठ्यं, अश्रमणप्रायोग्यः साधूनामनाचरणीयः, तथा 'चरित्ताचरित्ते' इतिस्थाने 'चरित्ते' इति पठ्यं, 'चउण्हं कसायाण' मित्यतश्चाग्रे एवं "पंचन्हं महवयाणं, छण्हं जीवणिकायाणं, सत्तण्हं पिंडेसणाणं, अट्ठण्हं पवयणमाऊणं, नवण्हं बंभचेरगुत्तीणं, दसविहे समणधम्मे, सामणाणं जोगाणं जं खंडिअं" इत्यादि अग्रे प्राग्वत्, तत्र पञ्चानां महाव्रतानां - प्राणातिपातनिवृत्तिलक्षणानां षण्णां जीवनिकायानां पृथिवीकायिका| दीनां, सप्तानां पिण्डेषणानां - असंसृष्टादीनां प्राग्व्याख्यातानां, सप्तानां पानैषणानां केचित्पठन्ति, अष्टानां प्रवचनमातॄणां - गुसित्रयसमितिपञ्चकरूपाणां, नवानां ब्रह्मचर्यगुप्तीनां - वसत्यादीनां वक्ष्यमाणखरूपाणां दशविधेदशप्रकारे श्रमणधर्मे वक्ष्यमाणखरूपे, ततो गुरुयादिषु ये 'श्रामणाः' श्रमणसंबंधिनो 'योगा' व्यापाराः सम्यक् सेवनश्रद्धानप्ररूपणलक्षणास्तेषां मध्याद्यत्किञ्चित् 'खण्डितं' देशतो भग्नं, यद्विराधितं सुतरां भग्नं, न पुनरे
For Private & Personal Use Only
प्रतिक्रमणं
।। ७५ ।।
www.jainelibrary.org