SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ श्रीधर्म ॥२॥ मानस्यादौ चतुर्विंशतिस्तवकथनमाख्यातृभिः प्रागीर्यापथिकीप्रविक्रमणं, सामायिकचतुर्विशतिस्तववन्दनप्रतिक्रमणकायोत्सर्गप्रत्याख्यानवर्ण संग्रहः नाञ्च न श्रावकाणां विधिर्नवा न तत्रावधारिता, किं च परःशतानामपि हस्तानां दूरतः समागतानां श्राद्धानामपि या नेरिर्याप्रतिक्रान्तिरावश्यकादौ तत् ज्ञापयति यदुत न संबद्धेर्योदितिरत्र, अत एव च प्रतिक्रमणकालग्रह्णविध्यादौ चावश्यके नेर्याभणितिः, अत एव पश्चाशक- प्रस्तावना चूर्णो संघाचारभाष्यवृत्त्यादौ च सामायिकादागेवेर्यायाः करणं कथितं करुणापरीतैः, कथं च साधुक्रियामनुकृत्य त्रिः सामायिकोच्चारं कारयितृभिर्न साधुवत् प्राग ईया प्रतिक्राम्यते सामायिकात् ! ए तदपि ईर्याप्रतिक्रान्तिमन्तरा निखिलक्रियानिषेधकश्रीमहानिशीथदशवैकालिकबृहद्वृत्तिवाक्यपर्यालोचनेन विचार्य, यतः समेष्यति प्रतिभागोचरं प्रतिक्रियमादावीर्यायाः करणं, अत एवात्रैव स्पष्टमुदितं पृष्ठे || १४१ तमे यदन्या अपि प्रतिक्रमणादिकाः क्रिया ईर्याप्रतिक्रमणपूर्विकाः शुध्यन्ति, तथाच श्रद्धेयमेतदेव ( पृष्ठे ८४ ) S9092529298 ८ यत् सावधप्रत्याख्यानप्रवणानपि अपर्वणि निषेधयन्ति ये श्रावकान् भवन्ति च स्वकीयां त्रिविधं त्रिविधेन सर्व सावा प्रत्याख्यामीति. प्रतिज्ञा तैः पौषधोपवासेन सहगतमेवातिथिसंविभागः किमिति नापर्वणि निषिध्यते, किं च प्रकरणज्ञानहीनत्वं तेषां स्पष्टमेव, यता 18 आवश्यकादौ मर्यादादर्शकता पाठस्यानालोच्य प्रकरणानुगतां कुतस्त्येयं विधिकालतोररीकृता ?, अत एवात्र पूज्यैरुपाध्यायैः पौषधस्य सर्वतिथिविधेयता स्पष्टं निष्टङ्किता, विशेषस्त्वनान्यत्र च ग्रन्थार्थयोरवेक्षणात् पर्यालोचनीयः ( पृष्ठे ९४) | ९ भत्र श्रीजिनेश्वराणां सीमिरष्ठभेदादिकां पूजां बिद्धानामिरवश्यं वखत्रयं रक्ष्यमिति प्रतिपादयितुभिः अर्थलुम्पकानां सीपूजामपलपत्नं || 1 निरस्त्रं मतं, न च सम्यग्दर्शनक्रियारूपायाः पूजाया विषेधं स्त्रीयां विहाय जिनदत्तीयान् कोऽप्यपरो गच्छानुगोऽप्युररीकुर्यात , शतशः || Jain Education intreal For Private & Personel Use Only Mjainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy