________________
धर्मसंग्रह चिउत्थं पायमेव य । अकप्पिन इच्छिज्जा, पडिगाहिज कप्पिअं॥१॥” इति । ज्ञानाद्युपघाति च पिण्डादिक
गवेषणाअधिकारः मुद्गमादिसप्तचत्वारिंशद्दोषदुष्टं सद्भवति, ते च दोषा अमी-"सोलस उग्गमदोसा, सोलस उप्पायणाइ दोसा ग्रहणैष
राय । दस एसणाइ दोसा, गासे पण हुंति सगयाला ॥१॥” व्याख्या-उद्गम-उत्पत्तिस्तद्विषया दोषा गृह-राणायासैष
स्थप्रभवा इत्यर्थः षोडश । तथोत्पादना-सम्पादनं तद्विषया दोषा मूलतः शुद्धस्यापि पिण्डस्य धात्र्यादिप्रकारैःणादोषाः ॥ ३८॥
साधुभिरुपार्जनं साधुप्रभवा इत्यर्थस्तेऽपि षोडश । तथैषणा-ग्रहणकालेऽशनादेः शङ्कितादिप्रकारैरन्वेषणं, तद्विषया दोषा गृहिसाधूभयप्रभवा इत्यर्थस्ते दश । तथा ग्रासो-भोजनं, तद्विषयाः पञ्च तद्द्वार एव वक्ष्यमाणाः। सर्वे च मिलिताः सप्तचत्वारिंशद्भवन्ति । तेषु च उद्गमादिद्वात्रिंशदोषा गवेषणैषणायां १, दश दोषा ग्रहणैष
णायां २, पञ्च च ग्रासैषणायामिति विवेकः, उक्तं च-"भणिआ गवेसणाए, गहणे गासे अ एसणा तिविहा। बित्तीसदसगपंचगदोसविमुक्का इमा कमसो ॥१॥” इति । तत्रोद्गमदोषा एवं-"आहाकम्मु १ देसिअ२
पूइकम्मे अ३ मीसजाए अ४। ठवणा ५ पाहुडिआए ६, पाओअर ७कीय ८ पामिचे ९॥१॥ परिअहिए। |१० अभिहड ११ न्भिन्ने १२ मालोहडे अ १३ अच्छिज्जे १४ । अणिसिढे १५ अज्झोअर १६, सोलस पिंडु
ग्गमे दोसा ॥२॥” साधुं चेतसि आधाय-प्रणिधाय साधुनिमित्तमित्यर्थः कर्म-सचित्तस्याचित्तीकरणमचि-18 इत्तस्य वा पाको निरुक्तादाधाकर्म १, यतः-"सच्चित्तं जमचित्तं साहणऽवाएँ कीरए जं च । अच्चित्तमेव पच्चइ,
आहाकम्मं तयं भणिअं॥१॥” इति । तथोद्देशो-यावदर्थिकादिप्रणिधानं तत्प्रयोजनमस्यौद्देशिकं, तत् ओघ
Jain Education in
a
For Private & Personal Use Only
View.jainelibrary.org