SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहे अधिकारः ३ ॥ ७४ ॥ Jain Education Interna छांटा लागा, स्त्रीतिर्यञ्चतणा संघह हुआ, ओघओ मुहपुत्ती उसंघट्ट्यां, अणपूजइ हींड्या ऊघाडे मुखे बोल्या, अनेरुं जि काई पाप लागुं हुइ ते सवि हुं मनवचनकायाई करइ मिच्छामि दुक्कडं” व्याख्या -स्थाने ऊर्द्धादिस्थाने, गमने गतिरूपे, 'चङ्क्रमणे' परिभ्रमणे, एतत्सर्वस्थानादिपदवाच्येऽर्थ आयुक्ते उपयुक्ते अनायुक्ते - अनुपयुते कृतवतीत्यर्थः । अत्रोभयत्रापि 'क्लीवे वे 'ति (नपुंसके भावे क्तः पा० ३-३ - ११५ ) तस्तेनोपयोगे इत्याद्यर्थो | ज्ञेयः । हरित्कायः संघट्टित इत्यादि, अत्र कायः प्राणः शरीरसमूहो वा, षट्पदिकाः संघट्टिताः, स्थानात् स्थानानन्तरं सङ्क्रामिताः, इत्युक्त्वा गुरोरतिचारमालोच्य विशुद्ध्यर्थमिदं पठन्ति - " सवस्सवि देवसिअ ०" इत्यादि | सूत्रमिति दैवसिकप्रतिक्रमणे, रात्रिप्रतिक्रमणे च - "संथाराउट्टण किअ, परिअट्टण किअ, आउंटण किअ, पसारण किअ, छप्पइसंघट्टण किअ, अचक्खुविसय हुओ, संथारापोरिसीतणो विधि भणवो वीसार्यो, कडूथलं अणपूजई हलायुं चलाच्युं, सउणइ खमांतरि दृष्टिविपर्यास मनोविपर्यास संकल्पकुविकल्पस्वलनादिक अतिचार | लागा, मात्रउं अविधि परिठविडं अनेरुं जि कांइ पाप लागुं हुइ ते सवि हुं मनवचनकायाई करइ मिच्छामि दुकडं” । व्याख्या - संस्तारके उद्वर्त्तना एकवारमेकपार्श्वात् पार्श्वान्तरे भवनं सा कृता १ परिवर्त्तना पुनः मूलपार्श्वे भवनं २, आकुञ्चना पादादीनां संकोचनं ३, प्रसारणं तेषामेव ४, षट्पदिकानां संघट्टना कृता ५, अचक्षुर्विषये प्रश्र - वणं ६, एषु षट्स्वपि पदेषु क्रिया कृता, इति दण्डकसूत्रमुक्त्वा “सङ्घस्सवि राइअ०" इत्यादिदण्डकं पठति, ततश्च 'पडिक्कमह' त्ति गुरुदत्तप्रायश्चित्ता एव पूर्वोक्तरीत्या साधुप्रतिक्रमणसूत्रं भणन्ति, उक्तं च पञ्चवस्तुके For Private & Personal Use Only प्रतिक्रमणं ॥ ७४ ॥ www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy