________________
त्ति कालं गेण्हइ, आयरिओऽवि कालस्स पडिक्कमित्ता सोवइ, ताहे जे सोइअल्लया साहू आसी ते उठेऊणश रित्तिअं सज्झायं करेंति जाव पाभाइअकालग्गहणवेला जाया। ततो एगो साहू उवज्झायस्स अण्णस्स वा संदिसावेत्ता पाभाइअकालं गेण्हति” इति ॥ दिनचर्यायामप्युक्तम्-"वीसामणं सगुरुणो कुणंति जग्गंति तयणु थेराई । वेरत्तिअंपि कालं, गिज्झिअ कुवंति सज्झायं ॥१॥” इति ॥१०२॥ इदानीं शेषचतुर्थप्रहरकर्त्तव्यमाह| ततः खाध्यायकरणं, यावत्प्राभातिकक्षणम् । इत्येवं दिनचर्यायाश्चरणं शुभयोगतः॥ ३२॥ & ततो' वैरात्रिककालग्रहणानन्तरं 'खाध्यायकरणं' प्राग्वदन्यः (न्वयः), तस्यावधिमाह-प्राभातिकक्षणं' प्रा
भातिककालग्रहणवेलां यावत्, तदवधिरित्यर्थः, अयं च स्वाध्यायस्तुर्यप्रहरे जागरणानन्तरं कायोत्सर्गकरणादिविधिपूर्वकः पूर्व दिनचर्याप्रारम्भे उक्त एव, इह तु आद्यन्तक्रियानुसन्धानार्थं स्मारित इति न पौनरुत्यं न वा नवो विधिरित्यवसेयं । प्राभातिककालश्चोपाध्यायादेःसंदिशाप्य ग्राह्यस्ततो गुरवो जाग्रतीत्यप्युक्तमेव । इदानीं प्रतिदिनक्रियामुपसंहरन्नाह-'इत्येव'मित्यादि 'इतिः' समाप्तौ एवं' उक्तप्रकारेण 'दिनचर्यायाः' अहोरात्रिकाचरणायाः चरणं सापेक्षयतिधर्मो भवतीति प्रकृते योजना, तच्चाशुभयोगतोऽपि स्यादित्यत आह-शुभाः-प्रशस्ताः योगा मनोवाकायास्तस्माद्धेतुभूतात् शुभयोगैहेतुभूतैर्दिनचर्याचरणं यतिधर्म इति भावः । इत्थं च यतिदिनचयोप्रतिपादनेन तदङ्गभूतानि प्रतिलेखनापिण्डोपध्यनायतनलक्षणानि चत्वार्योघसामाचारीद्वाराणि व्याख्या
प्रारम्भे उक्त एव, ३९शाप्य ग्राह्यस्ततो गुरवाया ' अहोरात्रिकाचर
Jain Education in
For Private & Personel Use Only
O
w.jainelibrary.org