SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ ॥१०८॥ धर्मसंग्रहे || पवादः । इदानीं निद्रामोचने विधिमाह-'उद्वर्त्तनादी'त्यादि, उद्वर्त्तनमेकपादिन्यपार्श्वे भवनं, आदिशब्दात् द्वितीयतृअधिकारः परिवर्तनाकुश्चनादिग्रहः, तत्र यतना शरीरसंस्तारकप्रमार्जनारूपा, उक्तं च दिनचर्यायाम्-"उच्चत्तणपरिअत्तण- तीयतुर्य 18 पमुहं जइणो कुणंति जइ तत्तो । पडिलेहयंति पढम, सरीरयं तयणु संथारं ॥१॥” इति । तथा 'सन्मनोरथानां ग्रहरविधिः उद्यतविहारविशेषसूत्राध्ययनाद्यभिलाषाणां चिन्तन-मनसि करणं, उक्तं च तत्रैव-"अब्भुजुअं बिहारं, भुवणुद्धारं च तइअजामंमि । चिंतिति जागरंता, झायंति गुरू तहा तत्तं ॥१॥ गुरुथेरबालपमुहा, निअनिअसमयंमि थोवकयनिद्दा । भावेणवि जग्गंता, ठवंति हिअए इमं सम्मं ॥२॥ निवाणपुररहेहिं, एमाइमणोरहेहिं धन्नाणं। जग्गंताणं जामिणिपच्छिमजामो समणुपत्तो॥३॥” इति ॥१०१॥ इदानीं तुर्ययामविषयं यत्कर्त्तव्यं तद्दर्शयन्नाह प्राप्ते चतुर्थयामे तु, विश्रामणकृतिमुरोः। स्थविरावैर्जागरित्वा, तत्र वैरात्रिकग्रहः ॥ ३१ ॥ & 'चतुर्थयामे' तुर्यप्रहरे ‘प्राप्से' उपस्थिते तुशब्दः पूर्वस्माद्विशेषणार्थः, 'स्थविराद्यैः' स्थविरप्रमुखैालवृद्धादि भिरपि 'जागरित्वा' निद्रां त्यक्त्वा 'गुरोः' आचार्यस्य 'विश्रामणकृतिः' विश्रामणाकरणं, तथा 'तत्र' चतुर्थयामे 'वैरात्रिकस्य कालविशेषस्य 'ग्रहो' ग्रहणं, अन्वयस्तूभयत्रापि प्राग्वत्, गुरवश्च तदा खपन्तीत्यनुक्तमपि ज्ञेयं, तदुक्तमोघनियुक्तिवृत्ती-"ताहे तइअपहरे अइक्कंते सो कालपडिलेहगो आयरिअं पडिसंदिसावेत्ता वेर ॥१०८॥ Jan Education Intemani For Private Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy