________________
धर्मसंग्रहकप्पमी ॥१॥" अनोपधिषु प्रधानमध्यमजघन्यताविचारणायां जिनकल्पिकानां कल्पत्रयं पतद्वहश्चेति चतु-15॥
उपधिप्रअधिकारालाविध उपधिरुत्कृष्टः, अमूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रस्थापनकं मुखवस्त्रिका पात्रकेसरिका चेति ।
माणं गणचतुर्विधो मध्यमः, पात्रबन्धः पटलानि रजस्त्राणं रजोहरणं चेति चतुर्विधो जघन्यः । स्थविराणामपि उत्कृष्टः
नया प्राग्वत्, पटलानि रजस्त्राणं पात्रबन्धः चोलपट्टो रजोहरणं मात्रकं चेति षड्विधो मध्यमः, पात्रस्थापनं पात्रके॥६३॥
सरिका गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः । इदानीमार्याणां पञ्चविंशतिविध उपधिरित्थम्-उवग-18 रणाइँ चउद्दस, अचोलपटाई कमढयजुआई । अजाणवि भणिआई, अहिआणि अहंति ताणेवं ॥१॥" आर्याणां च पतगृहो न भ्रमति तुच्छखभावत्वात्, कमठक एव भोजनक्रिया भवति, कमठकं च लेपिततुम्बकभाजनरूपं, कांस्यमयबृहत्तरकरोटिकाकारमेकमेव निजोदरप्रमाणेन चेति ज्ञेयं, अतिरिक्तानि च अवग्रहानन्तकः १ पट्टः २ अर्दोरुकं ३ चलनिका ४ऽभ्यन्तरनिवसनी५ बहिर्निवसनीकञ्चकः ७ उपकक्षिका ८ वैकक्षिका ९संघाटी १० स्कन्धकरणी ११ चेत्येकादश, उक्तं च-उग्गहणंतग १ पट्टो २, अधोरुअ३ चलणिआ य ४ बोद्धवा। अभितर ५ बाहिनिअंसणी अ६ तह कंचुए चेव७॥१॥उक्कच्छिअ८वेकच्छी, संघाडी चेव १० खंधकरणी अ ११ । ओहोवहिंमि एए, अजाणं पण्णवीसं तु॥१॥” व्याख्या-अवग्रहः समयभाषया योनिद्वारं तस्यानन्तकंवस्त्रं अवग्रहानन्तकं, तच नावाकारं, मध्ये पृथुलमन्तयोश्च तनुकं, कौपीनरूपं गुह्यदेशरक्षणार्थं, गणनया चैकं, प्रमाणतश्च देहानुसारेण भवति, कर्त्तव्यं चात्तेवबीजपातसंरक्षणार्थ, घनवस्त्रेण पुंस्पर्शसमानकर्कशस्पर्शपरिह
॥
६
॥
Jain Education Intem
For Private Personel Use Only
www.jainelibrary.org