SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहकप्पमी ॥१॥" अनोपधिषु प्रधानमध्यमजघन्यताविचारणायां जिनकल्पिकानां कल्पत्रयं पतद्वहश्चेति चतु-15॥ उपधिप्रअधिकारालाविध उपधिरुत्कृष्टः, अमूनि प्रधानान्यङ्गानीत्यर्थः, गोच्छकः पात्रस्थापनकं मुखवस्त्रिका पात्रकेसरिका चेति । माणं गणचतुर्विधो मध्यमः, पात्रबन्धः पटलानि रजस्त्राणं रजोहरणं चेति चतुर्विधो जघन्यः । स्थविराणामपि उत्कृष्टः नया प्राग्वत्, पटलानि रजस्त्राणं पात्रबन्धः चोलपट्टो रजोहरणं मात्रकं चेति षड्विधो मध्यमः, पात्रस्थापनं पात्रके॥६३॥ सरिका गोच्छको मुखवस्त्रिका चेति चतुर्विधो जघन्यः । इदानीमार्याणां पञ्चविंशतिविध उपधिरित्थम्-उवग-18 रणाइँ चउद्दस, अचोलपटाई कमढयजुआई । अजाणवि भणिआई, अहिआणि अहंति ताणेवं ॥१॥" आर्याणां च पतगृहो न भ्रमति तुच्छखभावत्वात्, कमठक एव भोजनक्रिया भवति, कमठकं च लेपिततुम्बकभाजनरूपं, कांस्यमयबृहत्तरकरोटिकाकारमेकमेव निजोदरप्रमाणेन चेति ज्ञेयं, अतिरिक्तानि च अवग्रहानन्तकः १ पट्टः २ अर्दोरुकं ३ चलनिका ४ऽभ्यन्तरनिवसनी५ बहिर्निवसनीकञ्चकः ७ उपकक्षिका ८ वैकक्षिका ९संघाटी १० स्कन्धकरणी ११ चेत्येकादश, उक्तं च-उग्गहणंतग १ पट्टो २, अधोरुअ३ चलणिआ य ४ बोद्धवा। अभितर ५ बाहिनिअंसणी अ६ तह कंचुए चेव७॥१॥उक्कच्छिअ८वेकच्छी, संघाडी चेव १० खंधकरणी अ ११ । ओहोवहिंमि एए, अजाणं पण्णवीसं तु॥१॥” व्याख्या-अवग्रहः समयभाषया योनिद्वारं तस्यानन्तकंवस्त्रं अवग्रहानन्तकं, तच नावाकारं, मध्ये पृथुलमन्तयोश्च तनुकं, कौपीनरूपं गुह्यदेशरक्षणार्थं, गणनया चैकं, प्रमाणतश्च देहानुसारेण भवति, कर्त्तव्यं चात्तेवबीजपातसंरक्षणार्थ, घनवस्त्रेण पुंस्पर्शसमानकर्कशस्पर्शपरिह ॥ ६ ॥ Jain Education Intem For Private Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy