SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह 18|कारो, न कप्पइ बलाभिओगो अ॥१॥ जइ होज तस्स अणलो, कज्जस्स वि जाणई णवा वा णं । गेलण्णाईहि| दशधा अधिकारःव होज वावडो कारणेहिं सो॥२॥'तस्स अणलो'त्ति कार्यस्याऽसमर्थः 'वाणं ति पादपूरणे, ग्लानादिभिर्वा सामाचारी भवेड्यापृत इति । रायणिअं वज्जित्ता, इच्छाकारं करेइ सामण्णं ॥ एअंमज्झं कजं, तुन्भे अकरेह इच्छाए ॥३॥ अहवावि विणासंतं, अब्भत्थंतं च अण्ण दणं । अण्णो कोई भणेज्जा, तं साहू णिज्जरट्ठीओ॥४॥ अहयं तुन् | ॥११॥ एअं, करेमि कजं तु इच्छकारण।तत्थवि सो इच्छं से, करेइ मज्जायमूलव(ला)य ॥५॥"न्ति । अभ्यर्थितश्च साधुगुर्वादिकार्यकर्त्तव्याभावे सत्यनुग्रहार्थं इच्छाकारं करोति, इच्छाम्यहं तव करोमीति, गुर्वादिकार्यान्तरे कर्तव्ये तु तत्कारणं दीपयतीति अभ्यर्थितसाधुगोचरविधिः, यतः-"तत्थवि सो इच्छं से, करेइ दीवेइ कारणं वावि । इहरा अणुग्गहत्थं, कायचं साहुणो किचं ॥१॥” इति । तथा ज्ञानाद्यर्थ आचार्याणां वैयावृत्यं विश्रामणादि वा कश्चित्साधुः कुर्यात्तत्राप्याचार्याणां तं साधु वैयावृत्त्ये नियोजयतां इच्छाकारः कर्त्तव्यो भवति, इच्छाकारपूर्व योजनीय इत्यर्थः, यतः-"अहवा णाणाईणं, अट्ठाए जो करेइ किच्चाणं । वेयावचं किंचिवि तत्थवि तेसिं भवे इच्छा ॥१॥" किमित्यत आह-यस्मात्-"आणाबलाभिओगो, णिग्गंथाणं ण कप्पई काउं। इच्छा पउंजिअबा, सेहो राइणिए य तहा ॥१॥" एष चोत्सर्ग उक्तः, अपवादस्त्वाज्ञाबलाभियोगावतिदुर्विनीते प्रयोक्तव्यौ, तेन ॥११०॥ सहोत्सर्गतः संवास एव न कल्पते, बहुखजननालप्रतिबद्ध त्वपरित्याज्येऽयं विधिः-प्रथममिच्छाकारण योज्यते, अकुर्वन्नाज्ञया पुनर्बलाभियोगेनेत्याह-"जह जच्चबाहलाणं, आसाणं जणवएसु जायाणं । सयमेवखलिअ(ण)गहणं, Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy