________________
प्रव्राजकगुणा:१५
सम्यग्दृष्ट्यादितदुत्तरातह नाणुबंधत्ति ॥॥ साकायाम्-‘पढमकरण
धर्मसंग्रहे सदनुष्ठानरागमात्रेण धर्ममात्रहेतुतया पर्यवस्थति, तदुक्तं पूजामधिकृत्य विशिकायाम्-'पढमकरणभेएणं गंथाअधिकारः सन्नस्स धम्ममित्तफला । सा हुजगाइभावो जायइ तह नाणुबंधत्ति ॥१॥'साहुजुगाइभावोत्ति सद्योगावञ्चका
दिभावः। 'नानुबन्ध' इति सम्यग्दृष्ट्यादितदुत्तरोत्तरभावाविच्छेदः।तपोविशेषमाश्रित्य पश्चाशके प्रोक्तम्-"एवं |पडिवत्तीए इत्तो मग्गाणुसारिभावाओ। चरणं विहिअं बहवे पत्ता जीवा महाभागा ॥१॥” इति, प्रव्रज्यामाश्रित्य तत्रैवोक्तम्-"दिक्खाविहाणमेयं भाविजंतं तु तंतणीईए । सइअपुणबंधगाणं कुग्गहविरहं लहुं कुणइ
॥१॥” इति, वृत्तिर्यथा-दीक्षाविधानं, एतद्-अनन्तरोक्तं, 'भाविजंतं तु'त्ति भाव्यमानमपि पर्यालोच्यमाKानमपि, आस्तामासेव्यमानं, सकृद्वन्धकापुनर्बन्धकाभ्यामिति गम्यं, अथवा भाव्यमानमेव नाभाव्यमानमपि,
तुशब्दोऽपिशब्दार्थः एवकारार्थो वा, तंत्रनीत्या-आगमनयेन, कयोरित्याह-सकृद्-एकदा न पुनरपि (रपुनः) बन्धो -मोहकर्मोत्कृष्टस्थितिबन्धनं ययोस्तौ सकृदपुनर्बन्धको तयोः, सकृद्वन्धकस्यापुनर्बन्धकस्य चेत्यर्थः। तथा (हि)-यो यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागतोभिन्नग्रन्थिःसकृदेवोत्कृष्टांसागरोपमकोटाकोटिसप्ततिलक्षणां स्थितिभंत्स्यत्यसौ [स] सकृद्वन्धक उच्यते । यस्तु तां तथैव क्षपयन् ग्रन्थिप्रदेशमागतः पुनर्न तां भन्स्त्यति भेत्स्यति च ग्रन्थि
सोऽपुनर्बन्धक उच्यते । “पावं ण तिव्वभावा कुणई' इति वचनात् । एतयोश्चाभिन्नग्रन्धित्वेन कुग्रहः सम्भशिवति, न पुनरविरतसम्यग्दृष्ट्यादीनां, मार्गाभिमुखमार्गपतितयोस्तु कुग्रहसम्भवेऽपि तत्याग एव तद्भावनामात्र
साध्य इत्यत उक्तं-सकृद्वन्धकापुनर्बन्धकयोरिति । एतयोश्च भावसम्यक्त्वाभावादीक्षायां द्रव्यसम्यक्त्वमेवा-1
Jain Education interdi
For Private & Personel Use Only
jainelibrary.org