________________
रोषतोषाद्यवस्थायामप्यलब्धमध्यः ११ । तथा 'अविषादी' न विषादवान् , कुत्र ?-'उपसर्गादिपराभवे' उपसर्गपरिषहाद्यभिद्रुतः कायसंरक्षणादौन दैन्यमुपयातीत्यर्थः १२। तथा 'उपशमलब्ध्यादियुक्तः' उपशमलब्धिःपरमुपशमयितुं सामर्थ्यलक्षणा, आदिशब्दादुपकरणलब्धिः स्थिरहस्तलब्धिश्च गृह्यते । ततस्ताभिः [संयुक्तःसंपन्नः १३ । तथा सूत्रार्थ-प्रवचनार्थं भाषते-वक्तीति सूत्रार्थभाषकः, यथावस्थितागमार्थप्रज्ञापकः १४ । तथा| 'खगुर्वनुज्ञातगुरुपदः' खगुरुणा-गच्छनायकेनानुज्ञातगुरुपदः-समारोपिताचार्यपदवीक इति धर्मबिन्दुवृत्ती व्या| ख्यातं । पञ्चवस्तुविवरणे तु-"खगुर्वनुज्ञातगुरुपदश्चैव, असति तस्मिन् दिगाचार्यादिना स्थापितगुरुपद इत्यर्थः"। चकारो विशेषणसमुच्चये, इतिशब्दो गुरुगुणेयत्तासूचकः। ईदृशेन गुरुणा घिनेयानुग्रहार्थं प्रव्रज्या दातव्येति भावार्थः, यतः पश्चवस्तुके-"एआरिसेण गुरुणा सम्मं परिसाइकजरहिएणं । पव्वजा दायव्वा तयणुग्गहणि-18 जराहेऊ ॥१॥” इति १५। अत्र षोडश प्रव्रज्याईगुणाः पञ्चदश पुनर्गुरूणां गुणा निरूपिता इति, उत्सर्गपक्षश्चायं, अथात्रैवापवादमाह-पादा'त्यादि पादेन-चतुर्थभागेन अर्द्धन-प्रतीतरूपेण प्रस्तुतगुणानां हीनौ-न्यूनौ तौप्रव्राज्यप्रव्राजको मध्यमावरौ-मध्यमजघन्यौ क्रमेण योग्यौ स्यातामिति । पञ्चवस्तुके त्वेवम्-कालपरिहाणिदोसा एत्तो एक्काइगुणविहीणोवि । जे बहुगुणसंपन्ना ते जोग्गा हुंति णायव्वा ॥१॥” इति द्वितीयपदे प्रव-IS ज्याहत्वमुक्तम् , अत एव देशविरतानामिव यथाभद्रकानामपि कतिपयगुणवतां संयमनिर्वाहयोग्यतां परिज्ञाय प्रव्रज्यादानं कुर्वते गीतार्थाः, तच्च तत्तद्गुणवतामुत्तरोत्तरगुणहेतुतया परिणमति अव्युत्पन्नदशायां च
Jain Education Intel
For Private
Personel Use Only
How.jainelibrary.org