________________
धर्मसंग्रह | सूत्रार्थोभयज्ञानक्रियागुणभाजो गुरोरासेवनेनाधिगतपारगतगदितागमरहस्यः, यतः पठ्यते-"तित्थे सुत्तत्थाणं|
प्रव्राजकअधिकारः15 गहणं विहिणा उ तत्थ तित्थमिदं । उभयन्नू चेव गुरू विही उ विणयाइओ चित्तो॥१॥ उभयनवि अकिरि
गुणा:१५ आपरो दढं पवयणाणुरागी अ। ससमयपन्नवओ परिणओ अ पन्नो अ अच्चत्थं ॥२॥” इति।४। 'तत एवं'
विधिपठितागमत्वादेव हेतोः 'अतिविमल' शेषान् सम्यगधीतागमानपेक्ष्य स्फुटतरो यो 'बोधः' प्रज्ञोन्मीलस्तस्य ७॥
यः सम्बन्धस्तस्मात् तत्त्वं वेत्तीति तत्त्वविद्-जीवाजीवादिवस्तुविज्ञाता।५। तथोपशान्तो-मनोवाकायविकारविकलः ६ तथा 'अखिले' समस्ते 'प्रवचने' साधुसाध्वीश्रावकश्राविकारूपचतुर्वणेश्रमणसङ्घ (वात्सल्ययुक्तः) यथानुरूपवत्सलः वात्सल्यविधायी ७। तथा 'सर्वसत्त्वेषु' सर्वप्राणिषु हितमन्वेषत इत्येवंशीलो हितान्वेषी, तत्तचिन्तोपायोपादानेन सामान्येन सर्वसत्त्वप्रियकरणपरायणः ८ तथा 'आदेयः परेषां ग्राह्यवचनचेष्टः ९।'च' || पुनः 'अनुवर्तकः' चित्रखभावानां प्राणिनां गुणान्तराधानधियाऽनुवृत्तिकरणशीलः अनुपालक इत्यर्थः, शिष्या-16 णामनुवर्त्तनयैव गुरूणां गुरुत्वं, शिष्याणामननुपालनेन शासनप्रत्यनीकत्वादिदोषा एव, यतः पञ्चवस्तुप्रकरणे-10 "इत्थं पमायखलिआ पुब्वन्भासेण कस्स व ण होति । जो तेऽवणेइ सम्मं गुरुत्तणं तस्स सफलंति ॥१॥को णाम सारहीणं स होज जो भद्दवाइणो दमए ? । दुहेवि अजे आसे दमेइ तं आसि बिंति ॥२॥ जो आय- ॥७॥ रेण पढम पव्वावेऊण नाणुपालेइ । सेहे सुत्तविहीए सो पवयणपञ्चणीओत्ति ॥३॥ अविकोविअपरमत्था विरुद्धमिह परभवे अ सेवंताजं पाविति अणत्थं सोखलु तप्पचओ सव्वो॥४॥” इति १० तथा 'गम्भीरो'
Jain Education Interne
For Private & Personel Use Only
new.jainelibrary.org