________________
११, सम्यक्त्वशुद्धिः, १२, चेतःसमाधिः १३, आचारोपगतता १४, विनयपरता १५, धृतिप्रधानता १६, संवेगपरता १७, निर्मायता १८, सुविधिकारिता १९, संवरकारिता २०, आत्मदोषोपसंहारिता २१, सर्वकामविरक्तत्वभावना २२, मूलगुणविषयप्रत्याख्यानकारिता २३, उत्तरगुणविषयप्रत्याख्यानकारिता २४, द्रव्यभावविषयो
व्युत्सर्गः २५, अप्रमत्तता २६, क्षणे क्षणे सामाचार्यनुष्ठानं २७, ध्यानसंवृतता २८, मारणान्तिकवेदनोदयेऽप्यपक्षोभिता २९, सङ्गानां ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च ३०, प्रायश्चित्तकारिता ३१, आराधना मरणान्ता ३२ चेत्ये-18
तैरननुशीलितैः। 'त्रयस्त्रिंशताऽऽशातनाभिः' गुरुगोचराभिर्वन्दनाधिकारे व्याख्याताभिः, अथवा सूत्रे साक्षादेव त्रयस्त्रिंशदाशातना उक्ताः, तथाहि-अहंदादिषु एकोनविंशतिः, व्याविद्धादिपदैराशातनाचतुर्दशकं च श्रुतविष-12
यमिति त्रयस्त्रिंशत्, तत्र न सन्त्यहन्तो जानन्तो वा किमिति भुञ्जते भोगानित्यादि जल्पन्नहतामाशातनां HAN कुरुते, तथा न सन्ति सिद्धा इत्यादि जल्पन सिद्धानां, तथाऽऽचार्ये लघुरकुलीनो दुर्मेधा अल्पलब्धिक इत्यादि, मत एवमुपाध्यायेऽपि वदन् , तथा साधुसाध्वीविषयेऽप्यसमयज्ञो मण्डलीभोगादौ किश्चिदपवदन, श्रावकावि-15
काविषये तु ज्ञातजिनधर्मा अपि न विरतिं प्रतिपन्नाः कथमेते धन्या उच्यन्ते इति वदन्, देवदेवीविषये त्ववि-11 परता एते कामप्रसक्ताः सामर्थ्य सत्यपि तीर्थोन्नत्यकर्त्तार इत्यादि, इहलोकपरलोकयोस्तु वितथप्ररूपणया |
आशातना तत्र सदृशो मानुष्यादिरिहलोको विसदृशस्तु देवत्वादिः परलोकः, केवलिप्रज्ञप्तधर्मस्य श्रुतचारित्ररूपस्य प्राकृतभाषासम्बद्धं को वेद केनापि कल्पितं श्रुतमिदं किं वा चारित्रेण दानं विना इत्यादिवचना
Jain Education Intel
For Private & Personel Use Only
Dhaw.jainelibrary.org