SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्रीधर्म ॥७॥ Jain Education Inte २४ श्रावक दिनचर्या १२३-२३८ नमस्कारपरावृत्तिः प्रत्याख्यानं स्नानं त्रितीर्थ्यादिक्रिया पूजाविधिः स्नात्रविधिः चैत्यवंदनं [सविवरणं] १६३ २५ देवाशातनाः देवद्रव्यरक्षा प्रत्याख्यानं वन्दनके १९८ स्थानानि ३३ आशातनाः आलोचनासूत्रं प्रत्याख्यानानि विकृतिगतानि १६४-१९२ २६ व्यवहारशुद्धिः देशादिविरुद्धत्यागः उचिताचरणं नवधा १९६-२०६ २७ भोजनं दानं च २०४-२०७ २८ सान्थ्यो विधि ः २०७ २९ चतुर्दश्यां पाक्षिकसिद्धिः २०९ ३० स्थापनाचार्यसिद्धिः २१० ३१ देववंदनं प्रतिक्रमणं पञ्चधा आवश्यकषटूसिद्धिः २११ ३२ श्रावकप्रतिक्रमणसूत्रव्याख्या २२३-२३६ ३३ रात्रिकृत्यं निद्राछेदे भावना २३६ ३४ पर्वकृत्यानि चातुर्मासिककृत्यानि वार्षिककृत्यानि यात्रात्रिकं आलोचनास्वरूपं २३८ ३५ जन्मकृत्यानि चैत्यविधिः बिम्बविधिः प्रतिष्ठाविधिः २५१ ३६ दीक्षादापनं पदप्रतिष्ठापनं पुस्तकलेखनं २५७ ३७ प्रतिमाः २५७ १३ अधिकारे १ प्रव्रज्यार्हगुणाः (१६) १ २ प्रव्रज्याया अनर्हाः ३ ३ प्रवाजकगुणाः (१५) ७ ४ प्रव्रज्याविधिः ११ ५ व्यवहारप्रव्रज्याया गुणाः १२ ६ यतिधर्मः ( लिङ्गानि ७ ) १४ ७ ग्रहणशिक्षा १७ For Private & Personal Use Only संग्रहः विषयानु. ॥ ७ ॥ Jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy