SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे || पशमादिः, ततश्च निश्चयनयसम्मतो विरतिपरिणाम इति द्वयोरपि तुल्यत्वं । न च निश्चयव्यवहारकार्ययोमु-यतिस्वरूपं अधिकारः क्तिलक्षणं कार्य प्रति साक्षात्परम्पराकारणतयाऽभ्यर्हितत्वानभ्यर्हितत्वाभ्यां विशेषः, निश्चयकार्यस्य व्यापा रतया व्यवहारकार्यस्य साक्षाद्धेतुताया अविरोधाभ्यर्हितत्वाक्षितेः, वदन्ति हि तात्रिका:-'नहि व्यापारेण व्यापारिणोऽन्यथासिद्धिरिति। न चासति विरतिपरिणामे चैत्यवन्दनादिविधिसम्पादने मृषावादोऽपि गुरोः, भगवदाज्ञासम्पादनेन त्वं प्रव्रजितोऽसीत्यादिव्यवहारसत्यवचनस्याक्षतत्वात्, एतदकरणे तीर्थोच्छेदादयो दोषाः, परिणामस्य सिद्ध्यसिद्धिभ्यां व्याघातात्, आहत्यभरतादिभावकथनं चाशास्त्रार्थ, अन्ये त्वगारवासं पापात्परित्यजन्तीति वदन्ति, यतः 'शीतोदकादिभोगमदत्तदाना इति न कुर्वते, बहुदुःखप्राप्तोऽप्यर्थोऽभव्यानामिव पुण्यप्राप्तोऽपि गृहवास: पापानां नश्यतीति त्यक्तगृहवासाः, अवकाशविवर्जिताः, क्षुत्तृट्परिवर्जिताः, कथं न पापाक्रान्तास्ते?, कथं च तादृशानां सर्वविहीनानां शुभध्यानं?, तद्विना च कथं धर्म इति? तस्मागृहाश्रमरत एव सन्तुष्टमनाः परहितकरणैकरतिद्धर्म साधयति मध्यस्थः' इति, ते प्रष्टव्याः, किं 'पापस्य स्खलक्षणं' ? सक्लिष्टवेदनमिति चेदर्थोपार्जनादौ गृहिणामेव तत्प्राप्त, वदन्ति च-'अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःख व्यये दुःखं, धिगर्थोऽनर्थभाजनम् ॥१॥' इति । मुनीनां तु गृहादिहीनानामपि सर्वथा निरभिष्वङ्गाणामातध्यानविकल्पाभावात्कुत्र दुःखं ?, कुत्र च संक्लिष्टवेदनं नाम?, न च दुःखहेतोः क्रियाकष्टस्य सद्भावाद्दुःखोत्पत्ति| धौव्यं, गुरुतरप्रापकत्वेन शुभाध्यवसायेनारतिलेशस्याप्ययोगात्, तस्य दुःखहेतूनां सुखहेतुतया परिणमनात्, Jan Education Intematonal For Private Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy