SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ किन्त्वसंख्येयानि संयमस्थानानि तारतम्यभेदेन येन चरणेऽपि भणितान्यागमे तजातिभेदेन तेन कारणेन न कश्चिद्दोषः, कन्दर्पादौ तथाविधसंयमस्थानभावादिति । तस्मादेतासां भावनानां विशेषेण त्यागोऽनशनिना कर्तव्यः, पूर्वभावितानामपि सतीनां पश्चात्तापादियोगेन भावसारेणेति कृतं प्रसङ्गेन । अत्र भक्तपरिज्ञायां च विस्तरतो विधिः सामाचारीतोऽवसेयः। स चायम्-"गंधा १ संघो २चिइ ३ संति ४ सासणा ५ खित्त ६ भवण ७ सबसुरा ८॥ सक्कथय ९संतिथुत्ता १० राहणदेवी चउज्जोआ ११॥१॥ सोही १२ खामण १३ संमं १४ समइय १५ वय १६ तिन्नि मंगलालावा १७। चउसरण १८ नमो १९ अणसण २० वास २१ थुइ २२ गुसहि २३ उववूहा २४ ॥२॥” तत्र प्रथमं गुरुरुत्तमाराधनाथ वासानभिमन्त्र्य ग्लानस्य शिरसि क्षि-1 पति, ततः प्रतिमासद्भावे चतुर्विधसंघसमन्वितो गुरुग्लानेन समं अधिकृतदेवस्तुतिभिर्देवान् वन्दते, ततः शान्तिनाथकायोत्सर्गः १ शासनदेवता २क्षेत्रदेवता ३ भवनदेवता ४ समस्तवैयावृत्यकराणां ५ शक्रस्त-18 वपाठः शान्तिस्तवपाठः आराधनादेवताराधनार्थं कायोत्सर्गः 'लोगस्सुजोयगरे' चतुष्टयचिन्तनं, पारयित्वा “यस्याः सांनिध्यतो भव्या, वाञ्छितार्थप्रसाधकाः । श्रीमदाराधनादेवी, विनवातापहाऽस्तु वः॥१॥” इति स्तुतिदानं तदनु गुरुर्निषद्यायामुपविश्य बालकालात् ग्लानमालोचनां दापयति, तओ "जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । तेऽहं आलोएउं, उवडिओ सव्वभावेणं ॥१॥ छउमत्थो मूढमणो, कित्तियमित्तंपि संभरइ जीवो । जं च न समरामि अहं, मिच्छा मे दुक्कडं तस्स ॥२॥ जं जं मणेण बद्धं जं जं वायाए भासिअं Jain Education in For Private & Personal Use Only Khw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy