SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहेणाच एवं मन्यते 'जीवितमेव श्रेयः, प्रत्याख्यातचतुर्विधाहारस्थापि यत एवंविधा मदुद्देशेनेयं विभूतिवत्तते ||त्रिविधं अ इत्याशंसेति तृतीयः३। कालो-मरणं तत्र यदा न कश्चित्तं प्रतिपन्नानशनं प्रति सपर्यायै आद्रियते, न च कश्चि-18| नशन च्याघते, तदा तस्यैवंविधश्चित्तपरिणामो जायते 'यदि शीघ्र म्रिये तदा श्रेयः' इत्याशंसेति चतुर्थः ४। तथा ॥१७३॥ निदानं च-अस्मात्तपसो दुरनुचराजन्मान्तरे चक्रवर्ती वासुदेवो महामण्डलेश्वरः सुभगो रूपवान् स्यामित्यादि प्रार्थनेति पञ्चमः ५॥१४८ ॥ इत्युक्ताः संलेखनातिचाराः, साम्प्रतं संलेखनानन्तरकर्त्तव्यमाह__ मरणस्याभ्युद्यतस्य, प्रपत्तिर्विधिना ततः । तदप्युक्तं पादपोपगमनादित्रिभेदकम् ॥ १४९ ॥ 'ततः' संलेखनाकरणानन्तरं 'अभ्युद्यतस्य मरणस्य' पण्डितमरणस्य 'प्रपत्तिः' अभ्युपगमः सापेक्षयतिधर्मों भवतीति सम्बन्धः। तच्च कतिविधं भवतीत्याह-'तदपी'त्यादि तदपि अभ्युद्यतमरणं, न केवलं संलेखनैवेत्यपि-18 शब्दार्थः । 'पादपोपगमनादित्रिभेदक' पादपोपगमनादयस्त्रयो भेदा यस्य तत्तथा, पादपोपगमनं १ इङ्गिनी २|| भक्तपरिज्ञा ३ चेति त्रिविधानशनोपलक्षितं मरणमपि त्रिविधमित्यर्थः 'उक्तं' प्ररूपितं जिनैरिति शेषः ।। |॥१७३॥ तत्र पादपो-वृक्ष उपशब्दश्चौपम्येऽपिसादृश्येऽपि दृश्यते, ततश्च पादपमुपगच्छति-सादृश्येन प्रामोतीति पादपोपगमनं, पादपवन्निश्चलमित्यर्थः १, इगयते-प्रतिनियतदेश एव चेष्ट्यतेऽस्यामनशनक्रियायामितीङ्गिनी श्रुत-| in Educh an inte For Private 8 Personal Use Only hw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy