________________
धर्मसंग्रहे अधिकारः
॥४९॥
ण्णायं । इत्तो वइरित्तं पुण, नाणुण्णायं भवे वत्थं ॥१॥” इति । रूपकप्रमाणं च ग्रन्थान्तरादवसेयमिति वस्त्र- वस्त्रैषणा. विशुद्धिः। अथ पात्रविशुद्धिः प्रदर्यते-तत्र पात्रमपि तुम्बकदारुमयमृन्मयभेदात्रिधा कल्प्यं, तदप्याधाकर्मादिदोषरहितं चेत्, तदुक्तं दिनचर्यायाम्-"तुंबयदारुअमहिअ पत्तं कम्माइदोसपरिसुद्धं । उत्तममज्झजहन्नं, जईण भणियं जिणिंदेहिं ॥१॥ दारुमयं लाउमयं, अहवा गिण्हिज महिआमइ। कंसमयं तंबमयं, पत्तं वजे अकप्पंति ॥२॥” तदपि लक्षणसंयुक्तं गृह्यते, न त्वलक्षणम् , तथा चोक्तमोघनियुक्ती-[ पायस्स लक्खणमलक्खणं च भुज्जो इमं विआणित्ता । लक्खणजुत्तस्स गुणा, दोसा य अलक्खणस्स इमे ॥१॥] वह समचउरंसं होइ थिरं थावरं च वण्णं च । हुंडं वायाइद्धं, भिन्नं च अधारणिजाई ॥२॥” अत्र पूर्वार्द्धन सुलक्षणमपरार्द्धन |चालक्षणमुक्तं, तत्र वृत्तं वर्तुलं, तदपि समं सर्वतः सहकू, तथा स्थिरं सुप्रतिष्ठानं स्थावरं च न परकीयोपस्करवद्यावतिकं, वयं स्निग्धं, एवंविधं ग्राह्य, हुण्डं कचिन्निम्नं कचिच्चोन्नतं, 'वायाइद्धं' चेति अकालेनैव शुष्कं सङ्क-16 चितं वलीभृतं, तथा भिन्नं राजीयुतं सच्छिद्रं वा, एतानि न धार्यन्ते त्यज्यन्त इत्यर्थः । सुलक्षणस्य फलमाह-18 | "संठिअंमि भवे लाभो, पइट्टा सुपइट्टिए। निवणे कित्तिमारोग्गं, वण्णड्ढे णाणसंपया ॥१॥” संस्थिते वृत्तचतुरस्र, निव्रणे नखक्षतादिरहिते । अथालक्षणफलमाह-"हुण्डे चरित्तभेदो, सबलंमिअ चित्तविन्भमं जाण ॥४९॥ दुप्पए खीलसंठाणे, गणे चरणे च नो ठाणं ॥१॥"'सबले त्ति कबुरे 'दुप्पए'त्ति अधोभागे प्रतिष्ठानरहिते कीलसंठाणे'त्ति कीलकवदुच्चे, एवंविधे च सति गच्छे चारित्रे च नावस्थानं भवति । “पउमुप्पले अकुसलं, सबणे
Jain Education Intem
For Private & Personel Use Only
www.jainelibrary.org