SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ इति विज्ञातसंसारनैण्यः खत एव हि ५। तद्विरक्तस्तत एव ६, तथा मन्दकषायभाक् ७॥ ७६ ॥ अल्पहास्यादिविकृतिः८, कृतज्ञो९ विनयान्वितः १०।सम्मतश्च नृपादीनामद्रोही११-१२ सुन्दराङ्गभृत् १३ ।। श्राद्धः १४ स्थिरश्च १५समुपसंपन्नश्चेति १६ सद्गुणः। भवेद्योग्यः प्रवज्याया, भव्यसत्त्वोऽत्र शासने ॥७॥ षद्भिः कुलकम्तथाहीति उक्तस्योपदर्शने निपातसमुदाय:, 'इति' अमुना प्रकारेण सन्तो-विद्यमाना गुणा यस्यासौ सद्गुणो 'भव्यसत्त्वो' भव्यप्राणी प्रव्रज्या-प्रव्रजनं पापेभ्यः प्रकर्षेण शुद्धचरणयोगेषु गमनमित्यर्थः तस्याः प्रव्रज्यायाः, 'योग्यः' अ) "भवेत् जायतेत्यन्ते(ने)न सम्बन्धः, सा च द्रव्यतः चरकादीनामपि भवतीत्यत उक्तम्-'अत्र। इति अस्मिन् 'शासने प्रवचने जिनशासन इत्यर्थः, यतः-"नामाइचउन्भेआ एसा दव्वमि चरगमाईणं । भावेण जिणमयंमि उ आरंभपरिग्गहचाओ॥१॥” इति।सच यथा 'आर्यदेशसमुत्पन्नः' आर्यदेशा-जिनचयर्द्धचत्र्याद्युत्तमपुरुषजन्मभूमयस्ते च सङ्ख्यया मगधाद्याः सा पञ्चविंशत्यो(तिः) यथा-रायगिह मगह १ चंपा अंगा २तह। तामलित्ति वंगा य३ । कंचणपुरं कलिंगा ४ वाराणसि चेव कासी अ५॥१॥ साकेअ कोसला ६ गयपुरं च कुल ७ सोरिअंकुसत्ता य ८॥ कंपिल्लं पंचाला ९ अहिछत्ता जंगला चेव १०॥२॥ बारावई सुरहा ११ मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भद्दिलपुरमेव मलया य १५ ॥३॥ बहराड वच्छ १६ वरणाला Jain Education Inte For Private & Personal Use Only and.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy