SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रहे गुरुसेवी अणिअवासि आउत्तो । संजोएण पयाणं, संजमआराहगा भणिआ ॥२॥” उपदेशपदेऽपि पार्श्वस्थादि-1 व्रतातिअधिकारः संसर्गो यतनयाऽनुमतः, तथाहि-'अग्गीआदायण्णे' इत्यादि, उपदेशमालायामप्युक्तम्-"सुबहुं पासत्थाणं, चाराः नाऊणं जो ण होइ मज्झत्थो । नय साहेइ सकजं, कागं च करेइ अप्पाणं ॥१॥” इति । अत्र प्रसङ्गतः पार्श्वस्था-1 दिविषयवन्दनादिषत्सर्गापवादौ प्रदश्येते, तत्र पार्श्वस्थादीनां वन्दननिषेधः प्राग्गुरुवन्दनाधिकारे-"पासत्थाइ ॥१४॥ वंदमाणस्स" इत्यादिना प्रदर्शित एव, एतेषामभ्युत्थानादौ च प्रायश्चित्तमप्युक्तं, तद्यथा-"अहछंदब्भुट्ठाणं अंज-18 |लिकरणे य हुंति चउगुरुआ। अण्णेसुंचउलहुआ, एवं दाणाइसु वि णेयं ॥१॥” व्याख्या-एतेषामभ्युत्थानादौ प्रायश्चित्तमाह, यथाछन्दस्याभ्युत्थानाञ्जलिकरणयोर्भवं प्रत्येकं चत्वारो गुरुकाः प्रायश्चित्तं । तत्राभ्युत्थानं षो-12 ढा-अभिमुखोत्थानं १ आसनोपढौकनं २, किं करोमीतिभणनं ३, धर्मच्युतस्य पुनर्धर्मस्थापनारूपमभ्यासकरणं |४, अभेदरूपाऽविभक्तिरेतत्पश्चपदरूपः संयोग ५-६ श्चेति । तत्राभिमुखोत्थानादिपञ्चके कृतेऽभ्यासकरणे पुनः सामर्थ्य सत्यकृते प्रायश्चित्तं । अञ्जलिकरणमपि षोढा, पञ्चविंशत्यावश्यकयुक्तवन्दनं १, शिरसा प्रणामकरणं २,एकस्य द्वयोर्वा हस्तयोर्योजनं ३, बहुमानरसभरण सरभसं'नमोखमासमणाण'मिति भणनं ४, निषद्याकरणं, एतेषां पदानां योगश्च ६, एतेषु सर्वेष्वपि कृतेषु प्रायश्चित्तं, अन्येषु पार्श्वस्थादिषु नवसु गृहस्थसहितेषु कृतिकािञ्जलिकरणयोः प्रत्येकं चतुर्लघुकाः प्रायश्चित्तं, एवं दानादिष्वपि ज्ञेयं, तथाहि-पार्श्वस्थादीनामशनादिदाने तेभ्यो वाऽशनादिग्रहणे चतुर्लघु, यतः पार्श्वस्थादय उद्गमादिदोषेषु वर्तन्तेऽतस्तेषां दाने तेऽनुमोदिता भवन्ति, ॥१४४॥ Jain Education Intel For Private & Personel Use Only ITAw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy