________________
परीतपरिणाम इतियावत्, स च तथाभूतःसन् कुशीलसंसर्गतो विनश्येत्, वैडूर्यनडादीनि त्वभाव्यद्रव्याणीति न तदृष्टान्तोपष्टम्भेन जीवस्यापि संसर्गजखभावाननुविधायित्वमितिभावः । अपि च-जीवोऽपि केवली तावदभाव्य एव, अभव्योऽपि च, सरागास्तु पार्श्वस्थादिभिर्भाव्याः, सरागा अपि परिपाकप्राप्तयोगा उत्कृष्टज्ञानपरिणतिशालिनो यद्यप्यभाव्यास्तथापिमध्यमदशावर्त्तिनो भाव्या एव, अतः स्तोकोऽपि तेषामालापमात्रादिलक्षणः संसर्गः सुविहितानां प्रतिषिद्धः, उक्तं च-"ऊणगसयभावेणं, बिंबाइं परिणमंति तब्भावं । लवणागराइसु जहा बजेह कुसीलसंसरिंग ॥१॥” अस्या अर्थ:-ऊनश्चासौ शतभागश्चोनशतभागो, यावता शतभागोऽपि न पूर्यत इत्यर्थः तेन तावतांशेन प्रतियोगिना सह संबद्धानीतिप्रक्रमाद्गम्यते, बिम्बानि-रूपाणि, परिणमन्ति तद्भावं लवणीभवन्तीत्यर्थः, लवणाकरादिषु यथा, आदिशब्दात् खण्डवादिकारसादिग्रहः, तत्र किल लोहमपि तद्भावमासादयति । तथा पार्श्वस्थाद्यालापमात्रसंसापि सुविहितास्तमेव भावं यान्ति ततो वर्जयत कुशीलसंसर्गीमिति । अयं च संविग्नबहुलकालापेक्ष उत्सर्गः, संक्लिष्टकालवशात्तादृशसहायालाभे तु पार्श्वस्थादीनामन्यतरेणापि सह वसति, यत उक्तं पञ्चकल्पभाष्ये-“कालंमि संकिलिट्टे, छक्कायदयावरोवि संविग्गो। कयजोगीणमलंभे, पणगन्नयरेण संवसइ ॥१॥” 'पणगन्नयरेणं ति पार्श्वस्थादीनां पञ्चानामेकतरेण न तु व्यादिदोषसंयोगवता, दोषगुणसंयोगतारतम्ये विराधकत्वाराधकत्वतारतम्यव्यवस्थितेः। तदुक्तमुपदेशमालायाम्-"एगागी पासत्थो, सच्छंदो ठाणवासि ओसन्नो। दुगमाई संजोगा, जह वहुआ तह गुरू हुति॥१॥गच्छगओ अणुओगी,
Jan Education in
For Private
Personel Use Only
Paw.jainelibrary.org