SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ हा अविचारं चान्यतरस्मिन्नेकयोगे वर्तमानं, संक्रमाभावात्, इमौ भेदो, पूर्वविदः, तृतीयं तु मनोवाग्योगद्वये । निरुद्धे सत्य निरुद्धकाययोगस्य भवति सूक्ष्मक्रियमनिवर्ति च, चतुर्थं च शैलेश्यां योगाभावाझुच्छिन्नक्रिय अप्रतिपाति चानुपरतखभावं, तत्र तृतीये छद्मस्थस्य निश्चलमन इव केवलिनो निश्चलकाय एव ध्यानं, च च तदभावेऽपि कुलालचक्रभ्रमणवत् पूर्वप्रयोगतो जीवोपयोगसद्भावेन भावमनसो भावावस्थस्य ध्यानं, शब्दोऽपि चिन्तायां कायनिरोधेऽयोगित्वे चेत्यनेकार्थात्सर्वत्राविरुद्धः, अस्य चावधा १ऽसंमोह २ विवेक ३व्युत्सर्गा ४ लिङ्गानि ४ । पञ्चभिः क्रियाभिः-व्यापाररूपाभिस्तत्र कायेन निवृत्ता कायिकी, सा च त्रिधा-मिध्यादृष्टेरविरतसम्यग्दृष्टश्चाविरतकायिकी, अविरतस्य कायिकी उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धनेति समासः, एवमन्यत्रापि षष्ठीसमासो योज्यः, द्वितीया प्रमत्तसंयतस्येन्द्रियनोइन्द्रियविषया दुष्पणिहितका|यिकी, तृतीया अप्रमत्तसंयतस्य प्रायः सावद्ययोगोपरतस्योपरतकायिकीति १। अधिक्रियते आत्मा नरकादिषु येन तदधिकरणं, तेन निवृत्ता आधिकरणिकी तया, सा च द्विधा-चक्ररथपशुबन्धमत्रतत्रादिप्रवर्तिनी खड्गादिनिवर्त्तनी चेति २। प्रद्वेषो-मत्सरस्तेन निवृत्ता प्राद्वेषिकी तया, सापि जीवाजीवविषयेति द्वेधा३ । परितापनंताडनादिदुःखं तेन निवृत्ता पारितापनिकी तया, सापि खदेहपरदेहविषयतया द्विधा ४। प्राणातिपातक्रियापि |स्वपरविषयतया द्वेधा, तत्राद्या निर्वेदात्स्वर्गाद्यर्थं वा गिरिपतनादिना खं नतो, द्वितीया मोहक्रोधादिवशात् परं नत इति, तया । काम्यन्ते इति कामाः-शब्दादयो विषयास्ते च ते गुणाश्च २, गुणत्वं चैषां द्रव्याश्रयत्वात् Join Education inte For Private & Personel Use Only Ish.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy