SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ साधुप्रतिक्रमणं व्याख्या धर्मसंग्रहे सद्भूतघातादिवचनप्रणिधानं मृषानुबन्धि २, क्रोधलोभादेः परद्रव्यहरणचित्तं स्तेयानुबन्धि ३, सर्वाभिशङ्कअधिकारः नपरोपघातपरायणं शब्दादिविषयसाधकद्रव्यसंरक्षणप्रणिधानं विषयसंरक्षणं ४ चेति चतुर्विधं, अस्य चोत्स-1 नदोष १ बहुलदोष २ नानाविधदोष ३ मरणदोषा ४ लिङ्गानि २।धर्म्यमपि ज्ञानदर्शनचारित्रवैराग्यभावनाभिः कृताभ्यासस्य नयादिभिरतिगहनं न बुध्यते तुच्छमतिना परं सर्वज्ञमतं सत्यमेवेति चिन्तनं आज्ञाविचयः १, ॥८ ॥ रागद्वेषकषायाश्रवादिक्रियासु प्रवर्त्तमानानामिहपरलोकयोरपायान् ध्यायेदिति अपायविचयः २, प्रकृत्यादि४ भेदभिन्नकर्मणः खरूपं ध्यायेदिति विपाकविचयः ३, जिनोक्तषद्रव्याणां लक्षणसंस्थानासनविधानमानादीनां ध्यानं संस्थानविचयश्च ४ इति चतुर्विधं, तत्र द्रव्याणां लक्षणं-गत्यादि संस्थानं लोकाकाशस्येव धर्माधर्मयोः जीवानां समचतुरस्रादि अजीवानां परिमण्डलादि कालस्य मनुष्यक्षेत्राकृति, तथा आसनमाधारः,1 सर्वेषां लोकाकाशं, विधानानि-भेदाः, मानानि-आत्मीयप्रमाणानीति, विचयश्च-चिन्तनेन परिचयः, अस्य चागमो १ पदेशा २ ऽऽज्ञा ३ निसर्गतो ४ यजिनोक्तभावश्रद्धानं तल्लिङ्गं । शुक्लं च-पृथक्त्ववितर्कसविचारं १ एकत्ववितर्कमविचारं २ सूक्ष्मक्रियाऽनिवर्ति ३ व्युच्छिन्नक्रियाऽप्रतिपाति ४ चेति चतुर्विधं, तत्र पृथक्त्वेनएकद्रव्याश्रितोत्पादादिपर्यायाणां भेदेन वितर्को यत्र तत् तथा, विचारः संक्रमस्तेन सहित ससंक्रममित्यर्थः, ततः कर्मधारयः, संक्रमश्चार्थव्यञ्जनयोगान्तरतः, तत्रार्थो द्रव्यं तस्माद्यञ्जने शब्दे ततश्चार्थे इति, एवं योगेविपि त्रिषु संक्रमः, एवमेकत्ववितर्कमविचार-पर्यायाणामभेदेन वितर्को व्यञ्जनरूपोऽर्थरूपो वा यस्य तत्तथा Jan Education ForPrivate sPersonal use Only daw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy