________________
Besesee
धर्मसंग्रहे ||२ भोयण ३, गहणं ४ सोहीउ कारणुचरिए ६-७। भोअणविही उ एसो, भणिओ तेलुक्कदंसीहिं ॥१॥” तत्र
भोजनअधिकारः मण्डली यथारत्नाधिकतया प्रकाशदेशे कार्या, तथाहि-निर्गमप्रवेशौ मुक्त्वा रत्नाधिकः पूर्वाभिमुख उपविशति, विधिः
एकश्च मण्डलीस्थविरार्पितदानार्थ अतिरिक्तग्रहणार्थं च गुरोरभिमुखमुपविशति, अन्ये च गुरोराग्नेय्यामैशान्यां
वा दिशि, न तु गुरोरभिमुखं पृष्ठतः पार्श्वतश्चोपविशति, भुञ्जते च गुरोश्चक्षुःपथेनापथ्यादिभक्षणे तेन निवा॥५५॥
रयितुं शक्यत्वात्, भाजने च विशालमुखे नतु सङ्कटमुखे, तस्मिन् मक्षिकादेरदर्शनात्, एकैकस्य च साधोः पाचे एकं श्लेष्मणोऽपरं च कण्टकास्थ्यादेः क्षेपणार्थमिति मल्लकद्वयं भवति । मण्डल्या बहिश्च सागारिकरक्षणार्थं क्षपणादिस्तिष्ठति, साधूनां प्रच्छन्नमेव भोजनस्यानुमतत्वात् , तदुक्तम्-"पच्छन्ने भोत्तवं, जइणा दाणाउ पडिणिअत्तेणं । तुच्छगजाइअदाणे, बंधो इहरा पओसाई॥१॥” 'बंधोत्ति' अनुकम्पया पुण्यबन्धः, सोऽपि | नेष्यते, स्वर्णनिगडकल्पत्वादिति १।भाजनानि च पूर्व परिकर्मरहितानि भ्राम्यन्ते, ततोऽल्पपरिकमबहुपरि| कर्माणीति २। भोजनमपि स्निग्धमधुरद्रव्याणां पित्तादिप्रशमनार्थ बुद्धिबलवृद्ध्यर्थं च पूर्व कार्य, पश्चात्करणे तु घृतादिपरिष्ठापनेनासंयमोऽपि, अथ भवेयुः स्निग्धमधुराणि अल्पबहुपरिकर्मसु पात्रेषु तदा तानि पूर्व भुक्त्वा करौ च प्रोञ्छयित्वाऽपरिकर्माणि पात्राणि समुद्देशनाथ मुच्यन्ते ३ । ग्रहणं चाविकृतवदनः सन् कुछ-18॥५५॥ व्यण्डमात्राणां क्षुल्लकलम्बनाशितुल्यानां वा कवलानां करोति, तत्र क्षुल्लकन लम्बकेनाशितुं शीलमस्य स । क्षुल्लकलम्बनाशी तत्तुल्याः लघुकवलाशि[नर]तुल्या इत्यर्थः, अत्र च ग्रहणं पात्रादुत्क्षेपणं वदने प्रक्षेपणं चेति ||
Dececeaeeeeeeeeeeeeeeeeeee
रकमोणि पात्राणि समधुराणि अल्पवाह पायथं च पूर्व कार्य, कमबहुपरि
मां वा कवलाना शनाथ मुच्यन्ते ३ । ग्रहणं चापात्रषु तदा तानि पूर्व
Jain Education intains
For Private Personal use only
www.jainelibrary.org