SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ Besesee धर्मसंग्रहे ||२ भोयण ३, गहणं ४ सोहीउ कारणुचरिए ६-७। भोअणविही उ एसो, भणिओ तेलुक्कदंसीहिं ॥१॥” तत्र भोजनअधिकारः मण्डली यथारत्नाधिकतया प्रकाशदेशे कार्या, तथाहि-निर्गमप्रवेशौ मुक्त्वा रत्नाधिकः पूर्वाभिमुख उपविशति, विधिः एकश्च मण्डलीस्थविरार्पितदानार्थ अतिरिक्तग्रहणार्थं च गुरोरभिमुखमुपविशति, अन्ये च गुरोराग्नेय्यामैशान्यां वा दिशि, न तु गुरोरभिमुखं पृष्ठतः पार्श्वतश्चोपविशति, भुञ्जते च गुरोश्चक्षुःपथेनापथ्यादिभक्षणे तेन निवा॥५५॥ रयितुं शक्यत्वात्, भाजने च विशालमुखे नतु सङ्कटमुखे, तस्मिन् मक्षिकादेरदर्शनात्, एकैकस्य च साधोः पाचे एकं श्लेष्मणोऽपरं च कण्टकास्थ्यादेः क्षेपणार्थमिति मल्लकद्वयं भवति । मण्डल्या बहिश्च सागारिकरक्षणार्थं क्षपणादिस्तिष्ठति, साधूनां प्रच्छन्नमेव भोजनस्यानुमतत्वात् , तदुक्तम्-"पच्छन्ने भोत्तवं, जइणा दाणाउ पडिणिअत्तेणं । तुच्छगजाइअदाणे, बंधो इहरा पओसाई॥१॥” 'बंधोत्ति' अनुकम्पया पुण्यबन्धः, सोऽपि | नेष्यते, स्वर्णनिगडकल्पत्वादिति १।भाजनानि च पूर्व परिकर्मरहितानि भ्राम्यन्ते, ततोऽल्पपरिकमबहुपरि| कर्माणीति २। भोजनमपि स्निग्धमधुरद्रव्याणां पित्तादिप्रशमनार्थ बुद्धिबलवृद्ध्यर्थं च पूर्व कार्य, पश्चात्करणे तु घृतादिपरिष्ठापनेनासंयमोऽपि, अथ भवेयुः स्निग्धमधुराणि अल्पबहुपरिकर्मसु पात्रेषु तदा तानि पूर्व भुक्त्वा करौ च प्रोञ्छयित्वाऽपरिकर्माणि पात्राणि समुद्देशनाथ मुच्यन्ते ३ । ग्रहणं चाविकृतवदनः सन् कुछ-18॥५५॥ व्यण्डमात्राणां क्षुल्लकलम्बनाशितुल्यानां वा कवलानां करोति, तत्र क्षुल्लकन लम्बकेनाशितुं शीलमस्य स । क्षुल्लकलम्बनाशी तत्तुल्याः लघुकवलाशि[नर]तुल्या इत्यर्थः, अत्र च ग्रहणं पात्रादुत्क्षेपणं वदने प्रक्षेपणं चेति || Dececeaeeeeeeeeeeeeeeeeeee रकमोणि पात्राणि समधुराणि अल्पवाह पायथं च पूर्व कार्य, कमबहुपरि मां वा कवलाना शनाथ मुच्यन्ते ३ । ग्रहणं चापात्रषु तदा तानि पूर्व Jain Education intains For Private Personal use only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy