SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ पात्राणि भ्रियन्ते, यतस्तदाचार्यादिवहपयोगि भवति, उक्तं च-"आयरिअअभाविअपाणगट्टया पायपोस-11 धवणदाहोइ अ सुहं विवेगो मुहआयमणं च सागरिए॥१॥” व्याख्या-आचार्यपानार्थ अभावितशैक्षा-1 दिपानार्थ च, तथा पादश्चरणः पोसश्चाधिष्ठानं तयोःक्षालनार्थ, तथा भवति च सुखेन विवेकस्त्यागोऽतिरि-10 क्तस्य तस्य पानकस्य, तथा मुखेन चाचमनं सागारिकस्याग्रतः क्रियते, एवमर्थं गलनं क्रियत इति । ततो बालादीनां चित्तमावज्ये पृष्वा च गुरुं गीतार्थो रत्नाधिकोऽलुब्धश्चेत्येवंविधो मण्डलीस्थविरः प्रविशति मण्डली. ततश वक्ष्यमाणविधिनाऽन्येऽपि साधवः, मण्डली च ग्लानादिनिमित्तं क्रियते, यतस्तेषामेककेन वैयावृत्त्यं कर्तुमशक्यं, क्रियमाणेऽपि वा वैयावृत्ये तस्य सूत्रार्थहानिः स्यात् , मण्डल्यां तु बहवः प्रतिजागरका भवन्तीति || नोक्तदोषलेशः, तदुक्तमोघनियुक्ती-"अतरंतबालवुड्डा, सेहाएसो गुरू असहवग्गो । साधारणोग्गहाऽलद्धिकारणा मण्डली होई ॥१॥ अतरन्तो ग्लान:, शैक्षः प्राथमकल्पिकः 'आएसो' प्राघूर्णकः 'असहवग्गो' असमर्थो राजपुत्रादिः एषां साधारणोपग्रहात् कारणात् मण्डली कर्त्तव्या, तथाऽलब्धिकसाधुनिमित्ता चेति, भोक्तमुपविष्टश्च साधुः पूर्व खजीवस्यानुशास्तिं दत्ते, सा चेत्थम्-"बायालीसेसणसंकडंमि गहणंमि जीव ! णह छलिओ । इहि जइ ण छलिज्जसि, भुंजतो रागदोसेहिं ॥१॥” इति । ततः पञ्चनमस्कारं भणित्वा 'संदिशत| पारयाम' इति चाभिधाय गुरुणाऽनुज्ञातः सन् रागद्वेषरहितो व्रणलेपाद्युपमया भुड़े। अत्र च विधिना भोजनक्रिये'त्युक्तवादोघनियुक्तिगतः सकलोऽपि भोजनविधिः सप्तभिारैः प्रदर्यते, तद्यथा-"मण्डलि १ भायण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy