SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ धर्मसंग्रह अधिकारः प्रथमादर्श लिखिता, गणिना कान्त्यादिविजयेन ॥१९॥ धात्री संपद्विधात्री भुजगपतिधृता सार्णवा यावदास्ते, प्रशस्तिः प्रोच्चैः सौवर्णशृङ्गोल्लिखितसुरपथो मन्दराद्रिश्च यावत् । विश्वं विद्योतयन्तौ तमनु शशिरवी भ्राम्यतश्चेह यावत्, ग्रन्थो व्याख्यायमानो विबुधजनवरैनन्दतादेष तावत् ॥२०॥ ये ग्रन्थार्थविभावनातिनिपुणाः सम्यग्गुणग्राहिणः, सन्तः सन्तु मयि प्रसन्नहृदयस्ते किं खलैस्तैरिह । येषां शुद्धसुभाषितामृतरसैः सिक्तोऽपि चित्ते भृशं, ग्रीष्मतौं | मरुभूमिकाखिव पयोलेशो न संलक्ष्यते ॥२१॥ विलोक्यानेकशास्त्राणि, विहिताद्धन्धतस्त्विह । प्रेत्यापि बो-16 धिलाभोऽस्तु, परमानन्दकारणम् ॥२२॥ इति महोपाध्यायश्रीमानविजयप्रभूपज्ञो धर्मसंग्रहः समाप्तिमापत्तरां श्रेयस्ततिकरः॥ ॥१९॥ ति श्रीमन्मानविजयोपाध्यायोपज्ञः सवृत्तिको धर्मसंग्रहः यथार्थाभिधानन्यायाचार्यन्यायविशारदयशोविजयोध्यायकृतशोधनयोजनकः समाप्तिमगमत् ॥ eacheeeeeeeeeee ॥१९॥ इति श्रेष्ठि देवचन्द्र लालभ्रातृ-जैनपुस्तकोद्धारे-ग्रन्थाङ्कः ४५. Jain Education in For Private & Personel Use Only nw.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy