________________
धर्म संग्रहे अधिकारः
३
॥ १२ ॥
Jain Education Intera
गमुच्चरित्तु सूरी उद्घट्ठिय (स्स) तस्स तिन्नि अहओलिआओ गिण्हइ, गिण्हित्ता सनमुक्कारं तिन्नि वारं सामाइयं भाइ, सेहोवि उद्घट्ठिओ चेव भाविअप्पा अप्पाणं कयत्थं मन्नमाणो अणुकड्डइ, तओ जइ पुव्वं संखेवेणं वासा अभिमंतिआ तओ इत्थ वित्थारेण वासाभिमंतणं, संघवासदाणं, तओ खमासमणपुर्व इच्छकारि तुम्हे | अम्ह सम्यक्त्व सामायिकश्रुतसामायिकसर्वविरतिसामायिक आरोपड, इच्चाइखमासमणाइ दाउँ पुव्वं व समव| सरणं गुरुं च पयक्खिणेइ, संघोवि तस्सोवरि वासे खिवइ, एवं जाव तिन्नि वारा, तओ खमासमणं दाउं भणइ - 'तुम्हाणं पवेइअं, साहूणं पवेइअं, संदिसह काउस्सग्गं करेमि पुणो वंदित्ता भणइ - 'सर्वविरतिसामायिकथिरीकरणार्थं करेमि काउस्सगं' सत्तावीसुस्सासचिंतणं चउवीसत्थयभणनं च, तओ खमासमणपुव्वं सीसो भणइ - 'इच्छकारि भगवन् ! मम नामट्टवणं करेह' तओ सूरी नियनामवग्गाइदोसरहिअं गंधे खिवंतो नामं ठवेइ, तओ सीसो जहारायणिआए साहुणो वंदइ, सावया साहुणीओ अ तं वंदंति, तओ गुरू 'माणुस्सखित्तजाइ• 'चत्तारि परमंगाणि ० ' 'देवो यत्र जिनो गुरुः शमनिधिर्धर्मः कृपावारिधिः, शुद्धैर्वर्त्तनमन्नपानवसनैर्विद्यामनः| प्रीतये । रक्षायै वपुषः क्षमागुणमणिश्रेणी परं भूषणं, श्रामण्यं तदवाप्य माद्यति न कः ? कल्पद्रुमाप्तौ यथा | ॥१॥" इत्यादिकां देशनां विधत्ते, आयंबिलाइ जहासत्तीए तवो कायव्वो । एवं च गृहीतप्रव्रज्यो यतिरुच्यत इति पर्यवसन्नं, तथा च धर्मबिन्दुः- “एवं यः शुद्धयोगेन, परित्यज्य गृहाश्रमम् । संयमे रमते नित्यं स यतिः परिकीर्त्तितः ॥ १ ॥” इति । ननु विरतिपरिणामो भावतः प्रव्रज्येति जिनोपदेशस्तत्रैव निर्भर : ( प्रयत्नः) कर्त्तव्यः,
For Private & Personal Use Only
प्रव्रज्यासामाचारी
॥ १२ ॥
jainelibrary.org