SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चक्रं कृत्वा मध्ये मूले बीजं त्रिवेष्टितं क्रौंकारान्तं लिखेत्, ऐन्द्यां दिशि मूलात् बीजाक्षराभिमुखं मन्त्राक्षराणि चिन्तयेत् , आँ ह्रीं नमो अरिहंताणमिति प्रथमपरमेष्टिपदं तत्र स्थापयेत् , एवं यावत् पश्चिमायां हाँ नमो लोए-181 सव्वसाहणमिति, वायव्यां औँ ह्रीँ नमो नाणस्स, कौबेर्या ऑ ही नमो दंसणस्स, ऐशान्यां औँ ह्रीं नमो चारित्तस्स एवं मनसैव स्थापयेत्, ततः खमत्रं स्मरन् सप्तभिर्मुद्राभिर्वासान् स्पृशेत् यथा-"पंचपरमेट्ठिमुद्दा १ सुरहि|य २ सोहग्ग ३ गरुड ४ पउमा य ५ । मुग्गर ६ करायसित्ता ७ कायव्वा गंधदाणमि ॥१॥” इति, वासानभि| मध्य क्षमाश्रमणदापनपूर्वकं सम्यक्त्वसामायिकश्रुतसामायिकसर्वविरतिसामायिकआरोपावणि नंदिकरावणियं वासनिक्खेवं करेहित्तिभाणयन् शिष्यस्य शिरसि वासान् क्षिपति, यस्तु पूर्वप्रतिपन्नसम्यक्त्वादिस्तं सर्वविरतिसामायिकआरोपावणियमित्याद्येव भाणयति।तओ पुव्वं व देवे वंदेइ, जाव जयवीरायेत्यादि । तओ नियनियमंतेण वासे अभिमंतिय दत्तखमासमणं सीसं भणावेइ 'ममं पव्वावेह' 'ममं वेसं समप्पेह' तओ सूरी उट्ठाय नमुक्कारपुव्वं 'सुगृहीतं करेहित्ति भणंतो सीसदक्खिणबाहासंमुहं रओहरणदसिआओ करेंतो पुव्वाभिमुहो (उत्तरमुहो) वा सीसस्स वेसं समप्पेइ, सीसो इच्छंति भणिय ईसाणदिसिं गंतुं आभरणाइअलंकारं ओमुयइ, वेसं परिहइ, पुणो सूरिसमीवमागम्म वंदित्ता भणइ-'इच्छकारि भगवन् ! मम मुंडावेह' 'सव्वविरइसामाइयं मम आरोवेह' तओ सीसो बारसावत्तं वंदणं देइ, तओ दोवि सव्वविरइसामाइयारोवणत्थं सत्तावीसुस्सासं काउस्सग्गं करिन्ति, पारित्ता चउवीसत्थयं भणंति, तओ पत्ताए लग्गवेलाए अन्भितरपविसमाणसासं नमुक्कारति Jain Education into For Private Personal use only Law.jainelibrary.org 01
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy