________________
धर्मसंग्रहे अधिकारः
॥८२॥
इति विकलास्त्रिधा, संज्ञिनोऽसंज्ञिनश्चेति द्विधा पञ्चेन्द्रियाः, सप्तापि पर्याप्तापर्याप्तभेदाचतुर्दश. 'पञ्चदशमिसाधन परमाधार्मिकैः' संक्लिष्टासुरविशेषैस्ते च अम्बा १ऽम्बरीष २ श्याम ३ शबल ४ रौद्र ५ उपरौद्र ६ काल - क्रमण महाकाल ८ असिपत्र ९ धनुः १० कुम्भ ११ वालुका १२ वैतरणी १३ खरखर १४ महाघोषाख्याः १५। षोड
व्याख्या शभिर्गाथाषोडशकैः' गाथाख्यं षोडशमध्ययनं येषु तानि तथा तैः, सूत्रकृताङ्गाद्यश्रुतस्कन्धाध्ययनै रित्यर्थः, तानि चामूनि-"समओ१ वेयालीयं २ उवसग्गपरिण्ण ३ थीपरिण्णा य ४। निरयविभत्ती ५ वीरत्थओ६ कुसील(लाण)परिभासा ८॥१॥ वीरिअं ८ धम्मो ९ समाही १० मग्गो ११ समोसरणं १२ अवितहं १३ गंथो १४ जमईअं१५ गाहा १६” 'सप्तदशविधेऽसंयमें चरणसप्ततौ वक्ष्यमाणसप्तदशविधसंयमप्रतिपक्षरूपे 'अष्टादेशविधेऽब्रह्मणि' व्रताधिकारे वक्ष्यमाणाष्टादशविधब्रह्मचर्यविरूपे 'एकोनविंशत्या.ज्ञाताध्ययनैः' ज्ञाताधर्मकथाप्रथमश्रुतस्कन्धाध्ययनैः, तानि चामूनि-"उक्खित्तनायं १ संघाडनायं २ अंडनायं ३ कुम्मनायं ४ सेलयनाथं ५ तुंबयनायं ६ रोहिणीनायं ७ मल्लीनायं ८ मायंदीनायं ९ चंदिमानायं १० दावद्दवनायं ११ उदगनायं १२ मंडकनायं १३ तेतलीनायं १४ नंदिफलनायं १५ अवरकंकानायं १६ आइण्णनायं १७ सुंसुमानायं १८ पुंडरीअनायं १९” 'विंशत्याऽसमाधिस्थानः समाधिः-चेतसः स्वास्थ्यं, मोक्षमार्गेऽवस्थितिरित्यर्थःन समाधिरसमाधि
पावरसमाचा॥८२।। स्तस्य स्थानानि-आश्रयास्तैः, तानि चामूनि द्रुतचारित्वं १, अप्रमार्जितेऽवस्थानं २, दुष्पमार्जितेऽवस्थानं ३, अतिरिक्तशय्यासेवनं ४, अतिरिक्तासनसेवा ५, रत्नाधिकपरिभवनं ६, स्थविरोपघातः ७, भूतोपघातः ८, तत्क्ष-12
in Edutan inte
For Private & Personal Use Only
witw.jainelibrary.org