SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १२ धर्मसंग्रहे 18 मीआ, हबई हुं पढमसत्तराइंदी । तीए चउत्थएणं, बहिआ गामस्स अह विसेसो ॥ ३ ॥ अपानकेनैकान्तरोप-18 अपानकनकान्तरापाचरणकरअधिकारः वासेनेत्यर्थः, इह च पारणके आचाम्लं, दत्तिनियमस्तु नास्ति-"उत्ताणगपासल्ली, नेसज्जी वावि ठाण ठाइत्ता । सप्तत्योः सहउवसग्गे घोरे, दिवाई तत्थ अविकंपो॥४॥” उत्तानशायी पार्श्वशयितो निषद्यावान् वा-समपुततयोप- भावनाः विष्टः, स्थानस्थितो वोर्ध्व स्थितः । “दोच्चावि एरिस चिअ, बहिआ गामाइआण णवरं तु । उक्कडलगंडसाई, ॥१३६॥ दंडायतिउच्च ठाइत्ता ॥५॥" नवरं उत्कटस्तिष्ठेत् तथा 'लकुटशायीं' मस्तकपार्णिकाभिरेव पृष्ठप्रदेशेनैव वा स्पृष्टभूभागस्तथा दण्डायतोऽभिप्रसारणेन भून्यस्तायतशरीरः, एवं स्थित्वाऽवस्थाय-"तच्चाएवि एवं, णवरं ठाणं तु तस्स गोदोही । वीरासणमह ठाणं, ठाइज व अंबखुज्जो उ ॥ ६॥” 'वीरासनं' च सिंहासमाधिरूढस्य भून्य-19 स्तपादस्य सिंहासनापनयने सत्यचलितस्य भवति, अथवाऽऽम्रकुब्जः आम्रफलवद्वक्राकारेणावस्थित इति, एता-1 |स्तिस्रः सप्तविंशत्या दिनान्तीति । “एमेव अहोराई, छ8 भत्तं अपाणगं नवरं । गामनगराण बहिआ, वग्यारिअपाणिए ठाणं ॥७॥" नवरं षष्ठं भक्तं-भोजनं वर्जनीयतया यत्र तत्षष्ठभक्तमुपवासद्धयरूपं, तत्र धुपवासद्वये चत्वारि भक्तानि वय॑न्ते एकाशनेन च तदारभ्यते तेनैव च निष्ठां यातीत्येवं षड्भक्तवर्जनरूपं तदिति । इयं चाहोरात्रिकी दिनत्रयेण याति, अहोरात्रस्यान्ते षष्ठभक्तकरणाद्, यदाह-"अहोराइआ तहिं पच्छा छटुं| करेइत्ति ॥ एमेव एगराई, अट्ठमभत्तेण ठाण बाहिरओ। ईसीपन्भारगए, अणमिसनयणेगदिट्ठीए ॥८॥ अस्यां चावध्याद्यन्यतरज्ञानलाभः, इयं च प्रतिमा रात्रेरनन्तरमष्टमकरणेन चतूरात्रिन्दिवसमाना स्याद्यदाह-"एग ६॥ Jain Education International For Private & Personal Use Only a w.jainelibrary.org
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy