SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ लगवेषणैषणा । अथ ग्रहणैषणा तदोषाश्च दश, तदुक्तं पिण्डविशुद्धौ-"इअ वुत्ता सुत्ताओ, बत्तीस गवेसणे सणादोसा । गहणेसणदोसे दस, लेसेण भणामि ते अ इमे ॥१॥ संकिअ१ मक्खिअ २निक्खित्त ३, पि-18 हिअ ४ साहरिअ५ दायगु ६ म्मिस्से ७ । अपरिणय ८ लित्त ९ छड्डिअ १०, एसणदोसा दस हवंति ॥२॥" आधाकर्मादिशङ्काकलुषितो यदक्षायादत्ते तच्छङ्कितं, अत्र शङ्कितो ग्रहणे भोजने चेत्यादिका चतुर्भङ्गी, तत्राद्यो ग्रहणकाले लज्जावशादपृच्छायां, भोजनकालेऽपि शङ्कानपगमे भवति । ग्रहणे शङ्कितः कथञ्चित्तदवगमानिःशङ्कितश्च भोजने इति द्वितीयः २। निःशङ्कितो ग्रहणे कुतोऽपि हेतोर्दोषाशङ्कायाः शङ्कितो भोजने चेति तृतीयः ३ । निःशङ्कितो ग्रहणे भोजने चेति तुर्यः ४, तेषु द्वितीयतुयौं शुद्धौ निःशङ्कितभोजनात्, तत्र चोद्गमदोषषोडशकं म्रक्षणाद्येषणानवकं चेति पञ्चविंशतीनां मध्ये येन दोषेण शङ्कितं भवति तं दोषमानोति १ पृथिव्युदकवनस्पतिभिः सचित्तैरचित्तैरपि मध्वादिभिर्गर्हितैराश्लिष्टं यदन्नादि तन्नक्षितं, अत्र च गर्हितद्रव्यैर्मक्षितं सर्वथाऽकल्प्यं, घृतादिना म्रक्षितं तु लग्नकीटिकादियतनायां कल्प्यमपि, अत्र हस्तपात्रखरण्टनविषया चतुर्भङ्गी, तुर्यो भङ्गः शुद्धः, शेषेषु पुरःकर्मादिदोषसंभवादशुद्धता, तत्र पुरःकर्म भक्तदानात् प्राक् यति| निमित्तं हस्तादिधावनं, पश्चाद्धावनं च पश्चात्कर्मेति २। पृथव्युदकतेजोवायुवनस्पतित्रसेषु यदन्नाद्यचित्तमपि स्थापितं तन्निक्षिप्तं, तच्चानन्तरम [व्यवधानेन परम्परं वस्त्वन्तर ] व्यवधानेनेति षट्स्वपि खयमभ्यूह्यं, तत्र |परम्परनिक्षिप्तं सचित्तसङ्घपरिहारेण यतनया ग्राह्य, तेजस्काये परम्परनिक्षिप्तस्य ग्रहणेऽयं विशेषः प्रवचन For Private Jain Education INTww.jainelibrary.org Personal Use Only
SR No.600096
Book TitleDharmsangraha
Original Sutra AuthorManvijayji, Yashovijay Upadhyay
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages398
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy